SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता धर्मः पापभरं तथा ॥८॥ पञ्चभिः काम्यते कुन्ती, तद्वधूः पञ्च काम्यति । सतीनामग्रणी ख्याता, यशः पुण्यैरवाप्यते वल्यां ॥९॥पश्चिमाभिमुखं याति, त्यक्त्वा विपुलमम्बरम् । रविः शूर इति ख्यातो, यशः पुण्यैरवाप्यते ॥१०॥ मासि मासि समा ज्योत्स्ना, पक्षयोरुभयोरपि । तत्रैकः शुक्लपक्षोऽभूद्यशः पुण्यैरवाप्यते ॥ ११॥ केऽपि सहस्रंभरयः कुकिंभरलायश्च केऽपि केऽपि नराः। नात्मभरयस्तदिदं फलमखिलं सुकृतदुष्कृतयोः॥१२॥ निजदिवसानतिगमयति सुखमेवाखण्ड मण्डलो भानुः । शशभृत्कष्टमनेकाः क्षयवृद्धिविडम्बनाः सहते ॥ १३ ॥ तं पुण्णह अहिनाणु, जं गहिलाणवि रद्धडी। तं पावह परिमाणु, जं गुणवंतह भिक्खलडी ॥ १४ ॥ जइविहु विसमो कालो विसमा देसा निवाइआ विसमा । तहवि हु धम्मपराणं सिज्झइ कजं न संदेहो ॥१५॥ धर्मोद्यमसूक्तानि ६ आसन्ने परमपए पावेअव्वंमि सयलकल्लाणे । जीवो जिणिंदभणि पडिवजइ भावओ धम्मं ॥ १ ॥ सुलहो विमाणवासो एगच्छत्ता य मेइणी सुलहा । दुलहा पुण जीवाणं जिणिंदवरसासणे बोही ॥२॥ अपि लभ्यते | धर्मप्रभाव द्वारं ५ धर्मोद्यम द्वारं ६ श्लो. १५ श्लो.२ RECORRECACANCHAR ॥६ ॥ तत् पुण्यस्य अमिज्ञानं यत् अथिलानामपि रथारोहः । तत् पापस्य परिमाणं यत् गुणवतः मिक्षा ॥१४॥ यद्यपि तु विषमः कालः विषमाः देशाः नृपादिकाः विषमाः । तथापि तु धर्मपराणां सिद्ध्यति कार्य न संदेहः ॥ १५॥ २ आसन्ने परमपदे प्राप्तब्ये सकलकल्याणे । जीवः जिनेन्द्रभणितं प्रतिपद्यते भावतः धर्मम् ॥1॥ सुलभः बिमानवासः एकछत्रा च मेदिनी सुलभा । दुर्लभः पुनर्जीवानां जिनेन्द्रवरशासने बोधिः ॥२॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy