________________
श्लो.
सूक्तमुक्का- ालुः, शरीरी न निरामयः॥२६॥ सकृजल्पन्ति राजानः, सकृजल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते, त्रीण्ये
१२७ वि. वल्यां ४ तानि सकृत्सकृत् ॥ २७ ॥ विग्रहमिच्छन्ति भटा, वैद्याश्च व्याधिपीडितं लोकम् । मृतकबहुलं च विप्राः, क्षेम सुभिक्षं च
विधाधिः निर्ग्रन्थाः ॥ २८ ॥ निःस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात्, स्फुटवक्ता न वञ्चकः। MIn २९ ॥ अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रं च, षडेते बुद्दोपमाः॥३०॥ माता
१०-४१ । यदि विषं दद्यासिता विक्रयते सुतम् । राजा हरति सर्वस्वं, का तत्र परिदेवना? ॥ ३१॥ आता देवान्नमस्यन्ति, तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति, क्षीणदेहाः सुशीलिनः ॥ ३२॥ अर्थनाशं मनस्तापं, गृहे दुश्चरितानि च । वञ्चनं चापमानं च, मतिमान्न प्रकाशयेत् ॥ ३३ ॥ दाने तपसि शौर्ये च, विज्ञाने विनये नये । विस्मयो न हि कर्त्तव्यो, बहुरत्ना वसुन्धरा ॥ ३४ ॥ कोकिलानां स्वरो रूपं, नारीरूपं पतिव्रता । विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम् ॥ ३५ ॥ बालादपि हितं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा विद्या, स्त्रीरत्नं दुष्कुलादपि ॥ ३६ ॥ त्यजेदेकं |
कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ ३७॥ प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे है ६ मित्रवान्धवाः । कर्मान्ते दासभृत्याश्च, पुत्रो (पुत्रा) नैव मृताः स्त्रियः ॥ ३८ ॥ नास्ति कामसमो व्याधिर्नास्ति मोह
समो रिपुः । नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानसमं सुखम् ॥ ३९॥ सद्भावो नास्ति वेश्यानां, स्थिरता नास्ति संपदाम् । विवेको नास्ति मूर्खाणां, विनाशो नास्ति कर्मणाम् ॥ ४० ॥ ग्रामो नास्ति कुतः सीमा ?, पत्नी नास्ति कुतः सुतः ॥९३ ॥ प्रज्ञा नास्ति कुतो विद्या?, धर्मो नास्ति कुतः सुखम् ? ॥४१॥ यत्रोदकं तत्र वसन्ति हंसा, यत्राऽऽमिषं तत्र पतन्ति
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org