________________
सूक्तमुक्कावल्यां
१२४ शौचे श्लो. ५ १२५ स्व
॥८९॥
श्लो.५
COMMEANSACCU
भूतानां, वयं पञ्चोत्तरं शतम् ॥ २८ ॥ यं दृष्ट्वा वर्द्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः ॥ २९ ॥ यं दृष्ट्वा वर्द्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वशत्रुकः ॥ ३०॥ शौचसंबन्धिसूक्तानि १२४
देवयात्राविवाहेषु, संभ्रमे राजदर्शने । संग्रामे हट्टमार्गे च, स्पृष्टास्पृष्टिर्न दुष्यति ॥१॥ उत्सृष्टं शिवनिर्माल्यं, वमनं मृतचर्मकम् । काकविष्ठासमुत्पन्नं, पञ्च पावित्र्यभाजनम् ॥२॥छुट्टहय घग्घुरी बकुला य अन्नपि अद्धसिद्धं वा । जह होइ इह न छुत्ती तज्जलमवसावणाइ तहा ॥३॥जह य पसूआ नारी जरिआई मल्लगेवि पिअंता । उण्होदगं न दूसइ किं पुण कोरन्नधवणाइ? ॥ ४ ॥ जत्थ जलं तत्थ वणं जत्थ वणं तत्थ निच्छओ तेओ । तेऊवाऊ सहगया तसा य पच्चक्खया चेव ॥५॥ स्वरुचिसंबन्धिसूक्तानि १२५ जो जाणइ जस्स गुणे, लोए सो तस्स आयरं कुणइ । फलिए दक्खारामे, काओ लिंबोहालं चुणइ ॥१॥ बहु मीठी
१ दुग्धं गंगा मधु चित्रकचर्म पिप्पलः, २ छुटितो हयो घुघुरो बकुलश्च अन्नमसिद्धं वा । यथा भवत्यत्र नाशौचं तजलमवश्रामणादि तथा ॥३॥ यथा च प्रसूता नारी जरितादि मलकेनापि पिबन्ती । उष्णोदकं न दूष्यति किं पुनः कोद्वधावनादि ॥ ४॥ यत्र जलं तत्र वनस्पतिः यन्त्र वनस्पतिस्तत्र नियमात्तेजः । तेजोवायू सहगती असाच प्रत्यक्षा एवं ॥५॥ ३ यो जानाति यस्य गुणान् लोके स तस्यादरं करोति । फलिते द्राक्षारामे, काकः निम्बोलिका भक्षयति ॥१॥
L-COACASSAGACACACACY
॥८९॥
Jain Educatio
n
For Privale & Personal use only
A
ww.jainelibrary.org