SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ SECUCCOREGAOORS पाठितः । न शोभते सभामध्ये, हंसमध्ये बको यथा ॥ ११॥ पितृभिस्ताडितः पुत्रः, शिष्यस्तु गुरुशिक्षितः। घनाहतं सुवर्ण च, जायते जनमण्डनम् ॥ १२ ॥ अजातमृतमूर्खेभ्यो, मृताऽजातौ वरं सुतौ । यतस्तौ स्वल्पदुःखाय, यावजीवं जडः पुनः॥१३॥ किं तया क्रियते धेन्वा ?, या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन?, यो न विद्वान् न भक्तिमान् ॥ १४ ॥ शृण्वन्ति पितुरादेशं, ते केऽपि विरलाः सुताः। आदिष्टं ये तु कुर्वन्ति, सन्ति ते यदि पञ्चषाः ॥१५॥ ते पुत्रा ये पितुर्भक्ताः, स पिता यस्तु पोषकः। तन्मित्रं यत्र विश्वासः, सा भार्या यत्र निर्वृतिः ॥ १६॥ जनिता चोपनेता च, यस्तु विद्यां प्रयच्छति । अन्नदः प्राणदश्चेति, पिता पञ्चविधः स्मृतः॥१७॥राज्ञः पत्नी गुरोः पत्नी, मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च, पञ्चैता मातरः स्मृताः ॥ १८ ॥ पुत्तिहिं जाइं कवणु गुण को वा अगुण मुएण । जिणि बप्पीकी मुंहडी चंपिजइ अवरेण ॥ १९ ॥ अलिअंजपेइ जणो पुत्तो जं होइ तायसारिच्छो । अत्थमिए रविबिंबे खणमिकं सणिछरो तवओ ॥ २०॥ उपाध्याया दशाचार्य, आचार्याणां शतं पिता। सहस्रं तु पितुर्माता, गौरवेणा|तिरिच्यते ॥ २१॥ आस्तन्यपानाजननी पशूनामादारलम्भावधि चाधमानाम् । आगेहकर्मावधि मध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् ॥ २२ ॥ माता पशूनां सुतसत्तयैव, धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमानां, लोकोत्तमानां चरितैः पवित्रैः॥ २३ ॥ उपकर्ता कलाचार्यो, भर्ता माता पिता गुरुः । नैते धिक्कारमर्हन्ति, गर्हितानां शतैरपि ॥ २४॥ . अलिकं जल्पति जनो यत् पुत्रो भवति तातसदृक्षः । अस्तमिते रविबिंबे क्षणमेकं शनैश्चरस्तपतु ॥२०॥ Jain Education C ana For Privale & Personal use only M Mr.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy