SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता वल्यां ११२ क्रोधे श्लो. १७ ११३ क्षा न्तौ श्लो.९ ॥८२॥ मात्मीयोऽस्तीह भूतले । होतारमपि जुह्वानं, स्पृष्टो दहति पावकः॥ १० ॥ परस्परात्मगोत्रस्थविग्रहः सर्वनाशकृत् ।। अन्योऽन्यकाष्ठसंघर्षभवो वह्निर्न किं दहेत् ? ॥ ११॥ अइतजणा न कायव्वा, पुत्तकलत्तेसु सामिए भिच्चे । दहिअंपि महिजंतं छंडइ देहो न संदेहो ॥ १२॥ क्षमी यत्कुरुते कार्य, न तत्क्रोधवशंवदः । कार्यस्य साधनी प्रज्ञा, सा च क्रोधेन नश्यति ॥ १३॥ कोकिलानां स्वरो रूपं, नारीरूपं पतिव्रता । विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम् ॥१४॥ पंढम चिअ रोसभरे जा बुद्धी होइ सा न कायव्वा । किंपाकफलाणंपिव न सुंदरो तीइ परिणामो ॥१५॥ कोहो पीइं०॥ लग्गइ कोहपलेवणइ डन्झइ गुणरयणाइ । उवसमजलि जि न ओल्हवइ सहई ति दुक्खसयाई ॥१६॥ पाणिमांहि पलेवणउं काहु जाणइ कोइ । अभिंतरि भटके बलइ बाहिरि धुमु न होइ ॥ १७ ॥ माक्षांतिसंबन्धिसूक्तानि ११३ __क्षमावतामयं लोकः, परश्चैव क्षमावताम् । इह सन्मानमर्हन्ति, परत्र च शुभां गतिम् ॥ १॥ एकः क्षमावतां दोषो, द्वितीयो नोपपद्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥२॥ क्षमाखड्गं करे यस्य, दुर्जनः कि करिष्यति । अतृणे पतितो वह्निः, स्वयमेव विनश्यति ॥३॥ यस्य शान्तिमयं शस्त्रं, क्रोधानेरुपशामकम् । नित्यमेव जयस्तस्य, शत्रूणामुदयः कुतः? ॥४॥श्रूयते श्रीमहावीरः, क्षान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां क्षान्ति, वोढुं किमिति नेश्वरः? अतितर्जना न कर्त्तव्या पुत्रकलत्रेषु स्वामिनि भृत्ये । दध्यपि मध्यमानं त्यजति देहं न संदेहः ॥१२॥ प्रथममेव रोषभरे या बुद्धिर्भवति | सा कर्तव्या । किम्पाकफलानामिव न सुन्दरस्तस्याः परिणामः ॥ १५॥ R ॥८२॥ * Jain Education onal For Privale & Personal use only Avw.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy