SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ MAAR कारिचरिता भावेन संभूषिताः ॥ १४ ॥ न काष्ठे विद्यते देवो, न शिलायां न कईमे । भावेषु विद्यते देवस्तस्माद्भावो हि कारणम् ॥ १५॥ क्रोधसंबन्धिसूक्तानि ११२ __ सन्ति सन्तः किं न सन्ति ?, सन्ति चेत्तन्निवेद्यताम् । किं कुप्यन्ति न कुप्यन्ति, ते कुप्यन्ति कतीदृशाः? ॥१॥'जं अजिअं चरित्तं देसूणाए अ पुव्बकोडीए । तंपि कसाइयमित्तो हारेइ नरो मुहुत्तेणं ॥२॥ ओसरि करिसणु कुणवि कलहू, गुज्झु पयासिसि दार । बहूए सरिसड रुसणउं करसि तउ मरसि गमार!॥३॥ अपूर्वः कोऽपि कोपाग्निः, सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद्वर्द्धतेऽन्यस्य वारितः॥४॥ न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति । कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ ५॥ नाकारणरुषां संख्या, संख्याताः कारणक्रुधः । कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः॥६॥ तं नत्थि घरं तं नत्थि राउल देउलंपि तं नत्थि । जत्थ अकारणकुविआ दो तिन्नि खला न दीसंति ॥ ७॥ संतापं तनुते भिनत्ति विनयं सौहाईमुच्छादयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीति कृन्तति दुर्गतिं वितरति व्याहन्ति पुण्योदयं, दत्ते यः कुगति स हातुमुचितो रोषः सदोषः सताम् ॥८॥ क्रोधो नाम मनुष्यस्य, शरीराज्जायते रिपुः । येन त्यजन्ति मित्राणि, धर्माच्च परिहीयते ॥ ९॥ न कश्चिञ्चण्डकोपाना-15 यदर्जितं चारित्रं देशोनया पूर्वकोट्या च । तदपि कषायितमात्रो हारयति नरो मुहूर्तेन ॥२॥ २ तन्नास्ति गृहं तन्नास्ति राजकुलं देवकुलमपि तन्नास्ति । यत्राकारणकुपिता द्वित्राः खला न दृश्यन्ते ॥ ७॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy