SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ वल्यां ११० उ. । द्यापने श्लो.४ १११ भावे श्लो. १५ सूक्तमुक्ता-8 तक्कविहूणो विजो लक्षणहीणो अ पंडिओ लोए । भावविहूणो धम्मो तिन्निवि नूणं हसिजंति ॥२॥ अत्तो देवह भत्तो | वाहिल्लो होइ वइद चाहिल्लो । वुड्डी होइ महासइ नइभरी भिराडिआ होई ॥३॥ गउं कडेवरु चेईहरी मणु मेल्हेविणु हट्टि । दुई लाहां एकू नहि सूनी हुइ ससट्टि ॥ ४ ॥ थोवंवि अणुढाणं भावविसुद्धं हणेइ कम्ममलं । लहुओवि सहस॥८१॥ द्र किरणो तिमिरनिअम्ब पणासेइ ॥५॥ ज्ञेयान्यंगानि दानादीन्येवं धर्मनरेशितुः । तस्य तेष्वधुना जीवो, भावनामा |निगद्यते ॥ ६॥ भावो धर्मस्य हुन्मित्रं, भावः कर्मेन्धनानलः। सत्कृत्याने घृतं भावो, भावो वेत्री शिवश्रियः॥७॥ दानशीलतपःसम्पद्धावेन भजते फलम् । स्वादः प्रादुर्भवेद्भोज्ये, किं नाम लवणं विना? ॥८॥ भावस्यैकाङ्गवीरस्य, | सान्निध्याद्बहवः शिवम् । ययुकोऽपि दानाद्यैर्भावहीनैर्घनैरपि ॥९॥ वित्तेन दीयते दानं, शीलं सत्त्वेन पाल्यते । तपोऽपि तप्यते कष्टात्स्वाधीनोत्तमभावना ॥ १०॥ चिरादेकेन दानादिक्तेशैः पुण्यं यदर्जितम् । तस्यानुमोदनाभावाक्षणादन्यस्तदर्जयेत् ॥ ११॥ भावात्सुकृतलेशोऽपि, नृणां सर्वार्थसिद्धिदः। भ्रष्टानां तु ततो नूनं, सर्वतो भ्रष्टता यतः ॥ १२॥ घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । तपस्तप्तं तीनं चरणमपि चीर्ण चिरतरं, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ॥ १३॥ चक्री श्रीभरतो बलानुगमृगः श्रेयानिलापुत्रको, जीर्णश्रेष्ठिमृगावतीगृहपतिर्यो भावदेवाभिधः । सा श्लाघ्या मरुदेवता नवमुनिः श्रीचण्डरुद्रस्य चेत्याद्याः कस्य न चित्र १ तर्कविहीनो वैयो लक्षणहीनश्च पण्डितो लोके । भावविहीनो धर्मो नूनं हस्यन्ते श्रीण्यपि ॥२॥ २ स्तोकमपि अनुष्ठानं भावविशुद्ध हन्ति कर्ममलम् । लघुरपि सहनकरः तिमिरनितम्बं प्रणाशयति ॥ ५॥ SPRESSOMASINSRS Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy