SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सूकमुकावल्यां KAR ॥ ७७॥ |१०३ या वने श्लो. ६ १०४ वै. राग्ये मो. BAAAAAAA पुनस्तच्चतुष्टयम् ॥ ५॥ भ्रातश्चित्त! सखे विवेक! भगवन्नाचार! रेरे गुणाः, कौलीनत्वमपि क्षमे भगवति! ब्रीडे सखि! श्रूयताम् । विद्याभिः परमश्रमेण हि मया नीताः परामुन्नति, तत्किं मामवहाय यौवनवने कुत्रापि यूयं गताः ॥ ६॥ | वैराग्यसंबन्धिसूक्तानि १०४ सव्वं विलविअंगीअं, सव्वं नट्ट विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥१॥ पुंसामुन्नतचित्तानां, सुखावहमिदं द्वयम् । सर्वसङ्गनिवृत्तिा , विभूतिर्वा सुविस्तरा ॥२॥एको वासः पत्तने वा वने वा, एकं मित्रं भूपतिवा यतिर्वा । एका भार्या सुन्दरी वा दरी वा, एकं शास्त्रं वैद्यमध्यात्मगं वा ॥३॥ एकैव काचिन्महतामवस्था, सूक्ष्माणि वस्त्राण्यथवा च कन्था । कराग्रलग्नाऽभिनवा च बाला, गङ्गातरङ्गेष्वथवाऽक्षमाला ॥४॥एको रागिषु राजते प्रियतमादेहार्द्धहारी हरो, नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात्सरः । दुर्वारस्मरघस्मरोरगविषव्यामोहमूढो जनः, शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥५॥ न द्वारि द्विरदा मदाम्बुजलदा नाग्रे कलः पञ्चमः, पञ्चेपोर्विजयप्रपञ्चनकरी नो मन्दिरे सुन्दरी । तत्किं मुग्ध ! मुधैव धावसि भवे नाद्यापि किं मुक्तये?, जायन्ते तव सिद्ध| सिन्धुपुलिनप्रान्तेषु विश्रान्तयः ॥६॥नो धर्माय यतो न तत्र निरता नार्थाय येनेदृशाः, कामोऽप्यर्थवतां तदर्थमपि नो पुंसः क्वचित्कस्यचित् । तत्के नाम वयं किमत्र घटिता ज्ञातं पुनः कारणं, जीवन्तोऽपि मृता इवेति वदता शब्दार्थ सर्व गीतं विलपितं सर्व नृत्यं विटम्बना । सर्वाण्याभरणानि भाराः सर्वे कामा दुःखावहाः ॥३॥ ॥७७॥ ACANCCC Jain Education on For Privale & Personal use only Alww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy