SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 55555ॐॐॐ दशार्णभद्रेण, हारितं हरिणा च यत् । हेतुरत्र हृषीकाणि, निर्जिताऽनिर्जितान्यहो ॥४॥ उग्रं तपः कपटतामपि लम्भयन्ति, कीय॒ज्वलानि च कुलानि कलङ्कयन्ति । अन्तं नयन्ति परमामपि च प्रतिष्ठां, किं वा न हीन्द्रियजिताः किल हारयन्ति ॥ ५ ॥ कुरङ्गमातङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्याद्यः सेवते पञ्चभिरेव पञ्च ॥ ६ ॥ आत्मानं कुपथेन निर्गमयितुं यः शूकलाश्वायते, कृत्याकृत्यविवेकजीवितहृतौ यः कृष्णसर्पायते । यः पुण्यदुमखण्डमण्डनविधौ स्फूर्जत्कुठारायते, तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुभव ॥ ७ ॥ स पण्डितो यः करणैरखण्डितः, स तापसो यो निजपापतापकः । स दीक्षितो यः सकलं समीक्षते, स धार्मिको यः परमर्म न स्पृशेत्र ॥ ८॥ दो पंथेहिं न गम्मइ, दोमुह सुई न सीवए कथं । दुन्नि न हुंति कयाविहु, इंदियसुक्खं च मुक्खं च ॥९॥ यौवनसंबन्धिसूक्तानि १०३ प्रथमे वयसि यः शान्तः, स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु, शमः कस्य न जायते? ॥१॥ अतिवाहितमतिगहनं, विनाऽपवादेन यौवनं येन । दोषनिधाने जन्मनि, किं न प्राप्तं फलं तेन? ॥२॥ ये न स्खलन्ति ते दक्षाः, कृष्णकेशतमोभरे । वार्द्धके तु सदोद्योतः, शिरःस्थपलितेन्दुतः॥ ३॥ यौवने विकरोत्येव, मनः संयमिनामपि । राजमार्गेऽपि रोहन्ति, वर्षाकाले किलाङ्कुराः॥ ४ ॥ यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनय, किं मङ्गलदायकः ॥ २ द्वाभ्यां पथिभ्यां न गम्यते, द्विमुखी सूचिर्न सीव्यति कन्याम् । वे न भवतः कदापि चेन्द्रियसौख्यं च मोक्षश्च ॥ ९॥ Jain Education nep al For Privale & Personal use only R aw.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy