________________
ROACCORRECCALCRECEMCAEX
चके । मरुति विस्फुरति क्षणमन्यथा, क्व च भवान् व पयः क स चातकः? ॥ २२॥ धनिनोऽप्यदानविभवा गण्यन्ते
धुरि महादरिद्राणाम् । हन्ति न यतः पिपासामतः समुद्रोऽपि मरुरेव ॥ २३ ॥ अस्ति जलं जलराशौ क्षारं तरिक विदूधीयते तेन? । लघुरपि वरं स कूपो, यत्राकण्ठं जनः पिबति ॥ २४ ॥ अनया रत्नसमृद्ध्या सागर ! किं स्फुरसि बहुलल
हरीभिः । तव वल्लभा वराक्यो वहन्ति वर्षास्वपि जलानि ॥ २५ ॥ अतिसंचयकर्तृणां, वित्तमन्यस्य कारणम् । अन्यैः सञ्चीयते यत्नान् , मध्वन्यैः परिभुज्यते ॥ २६ ॥ कदोपात्तवित्तानां, भोगो भाग्यवतां भवेत् । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ॥ २७ ॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं धरा । दुश्चारिणीव हसति, पितरं पुत्रवत्सलम् M॥२८॥ प्राप्तानपि न लभन्ते भोक्तुं भोगान् स्वकर्मभिः कृपणाः । किल भवति चञ्चपाको द्राक्षापाकेषु काककुले
॥ २९ ॥ गाढतरबद्धमुष्टेः, कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च, केवलमाकारतो भेदः ॥ ३० ॥ कृपहाणेन समो दाता, न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि, यः परेभ्यः प्रयच्छति ॥ ३१॥ अधुना धनं न यच्छति
यदि तुच्छस्तावतैव स किमस्तु? । दास्यति काले कृपणः प्राणानप्यन्तकातिथये ॥ ३२॥ अदाता पुरुषस्त्यागी, सर्वमुत्सृज्य गच्छति । दातारं कृपणं मन्ये, मृतोऽप्यर्थ न मुञ्चति ॥ ३३ ॥ आदाय वारि परितः सरितां शतेभ्यः, किं नाम साधितमनेन महार्णवेन? । क्षारीकृतं च वडवादहने हुतं च, पातालकुक्षिकुहरे विनिवेशितं च ॥ ३४ ॥ ये सन्तोषसुख
प्रमोदमुदितास्तेषां न भिन्ना मुदो, ये त्वन्ये धनलुब्धसंकुलधियस्तेषां न तृष्णा हता। इत्थं कस्य कृते कृतः स विधिना हातादृक् पदं संपदां, स्वात्मन्येव समाप्तहेममहिमा मेरुन मे रोचते ॥ ३५॥ दानार्थिनो मधुकरा यदि कर्णतालैदूरीकृताः
तरबद्धमुष्ट
भविष्यतिले कृपणः
॥३३ ।
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org