________________
सूक्तमुक्ता- जातयः । यवासको न किं शुष्याद्?, वारि व्ययति वारिदे ॥९॥ उवभुंजिन याणइ रिद्धिं पत्तोवि पुण्णपरिहीणो ८५ कृपण वल्यां विमलेवि जले तिसिओ, जीहाए मंडलो लिहइ ॥ १० ॥ यो नात्मने न गुरवे न च वान्धवाय, दीने दयां न कुरुते न 18|च भृत्यवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके?, काकोऽपि जीवति चिरं च सुखं च भुते ॥ ११॥ प्रियः प्रजानां
दातैव, न पुनविणेश्वरः। आगच्छन् वाञ्छ्यते लोकैारिदो न तु वारिधिः ॥ १२॥ अदातरि समृद्धेऽपि किं कुर्युरुपजीविनः? । किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ॥ १३ ॥ कूपे पयसि लघीयसि तापेन करः प्रसारितः क|रिणा । सोऽपि न पयसा लिप्तो, लाघवमात्मा परं नीतः॥ १४ ॥ समृद्धैरपि नो नीचैश्चार्थसंपद्वितीर्यते । रत्नाकरण नकापि, जन्यते हि तरङ्गिणी ॥ १५॥ दाणेण विणा न साहू न हुँति साहूहिं विरहि तित्थं । दाणं दितेण तओ
तित्थुद्धारो कओ होइ॥ १६ ॥ वीतरागेषु यदत्तं, यच्च दत्तं तपस्विषु । सागरस्य भवेत्संख्या, तस्य संख्या न विद्यते ४॥ १७ ॥ यस्य कोष्ठगतं ह्यन्नं, ब्रह्मचर्येण जीर्यते । स तारयति दातारमात्मानं च न संशयः ॥१८॥ संपूर्णोऽपि सुवृहात्तोऽपि, स्याददानादधो घटः । लघुः कुब्जोऽपि काणोऽपि, दानादुपरि कर्करः ॥ १९॥ रत्नाकर इति चेतसि धृत्वा ।
किं मूर्ख! धावसि वृथा त्वम् ?। शमयति न तृषं जलनिधिरपि तटमासेदुषामेषः॥२०॥ ऐश्वर्यतिभिरे चक्षुः, पश्यतोऽपि न पश्यति । द्रुतं निर्मलतां याति, दारिद्याञ्जनभेषजात् ॥ २१॥ वितर वारिद! वारि तृषातुरे, त्वरितमुद्यतचातकया-1SIM६३॥
१ उपभोक्तुं न जानाति प्ररद्धि प्राप्तोऽपि पुण्यपरिहीणः । बिमलेऽपि जले तृपितः जिया मण्डलो (भषक) लेठि॥१०॥ २ दानेन विना न VIसाधुः न भवति साधुभिर्विरहितं तीर्थम् । दानं ददता ततस्तीर्थोद्धारः कृतो भवति ॥ १६॥
ARMACANCHAR
CAR
RIGARH
A%
Jain Education
al
a
l
For Privale & Personal use only
G
row.jainelibrary.org