________________
न
सूक्तमुक्का- ॥८॥ एहि गच्छ पुरस्तिष्ठ, वद मौनं समाचर । एवमाशाग्रहग्रस्तः, क्रीडन्ति धनिनोऽर्थिभिः॥९॥ मत्वाऽऽत्मनो लक्ष्मीवल्यां द बन्धनिबन्धनानि, पुण्यानि पुंसां कमला किलासौ । तवंसनायेव धनेश्वराणां, दत्ते मतिं दुर्बलपीडनाय ॥ १० ॥ निर्द- वति १२
यत्वमहङ्कारस्तृष्णा कर्कशभाषणम् । नीचपात्रप्रियत्वं च, पञ्च श्रीसहचारिणः ॥ ११॥ भोगान् भोगाङ्गवीचिविमलित-3८३ ल॥६१॥
शिरसः प्राप्य शम्भोः प्रसादान्मोहान्मोहानभिज्ञाः क्वचिदपि भवत प्राणिनो दर्पभाजः । यस्माद्यः स्मार्त्तविप्रप्रणतनुत- म्यां २३ पदः सर्वसंपन्नभोगो, भास्वान् भाः स्वाङ्गभूता अपि तु परिहरन्नस्तमेषः प्रयाति ॥ १२॥ लक्ष्मीसंबन्धिसूक्तानि ८३ __ पद्मं पद्मा परित्यज्य, स्वावासमपि या व्रजेत् । दिनान्ते सा कथं नाम, परस्थानेषु सुस्थिरा ? ॥१॥ गुणिनां गुणमा-14 लोक्य, निजबन्धनशङ्कया। राजंल्लक्ष्मीः कुरङ्गीव, दूरं दूरं पलायते ॥२॥ धीवराशङ्किनी नित्यं, प्रायेण श्रीर्जडाशया। गुणिभ्यो बन्धनत्रस्ता, शफरीव पलायते ॥ ३॥ लक्ष्मीर्लक्षणहीनत्य, जातिहीनस्य भारती । कुपात्रे रमते नारी, गिरौ |वर्षति माधवः ॥ ४॥ कुपात्रे रमते नारी, गिरौ वर्षति माधवः । नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निर्धनः॥५॥ निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते, चैतन्यं मदिरेव पुष्यति मदं धूम्येव दत्तेऽन्धतां । चापल्यं चपलेव चुम्वति दवज्वालेव तृष्णां नयत्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥ ६॥ तावन्माता पिता चैव, तावत्सर्वेऽपि बान्धवाः। तावद्भार्या सदा हृष्टा, यावलक्ष्मीः स्थिरा गृहे ॥ ७॥ तावद्गणगणकलितस्तावन्निजगोत्रमण्डने परमम् । यावत्करिकर्णचला कमला न त्यजति सत्पुरुषम् ॥८॥ श्रीपरिचयाजडा अपि भवन्त्यभिज्ञा विदग्धचरिता
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org