SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ वल्यां सूक्तमुक्का- लोभसंबन्धिसूक्तानि ७९ | ७८ परिहा लोभमूलानि पापानि, रसमूलाश्च व्याधयः । स्नेहमूलानि दुःखानि, त्रीणि त्यक्त्वा सुखी भव ॥१॥ जहा लाहो | ग्रहे तहा लोहो लाहा लोहो पवडइ । दोमासकणयकजं कोडीए वि न निट्टयं ॥२॥ महीयसापि लाभेन, लोभो न परि- श्लो. १० भूयते । मात्रासमधिकः पुत्र, मात्राहीनेन जायते? (जीयते)॥३॥ लोभो मुक्तो यदि तदा, तपोभिरफलैरलम् । ७१लोमे | लोभस्त्यक्तो न चेत्तर्हि, तपोभिरफलैरलम् ॥४॥ निःशेषधर्मवनदाहविजृम्भमाणदुःखौघभस्मनि विसर्पदकीर्तिधूमे । | श्लो.८ बाढं धनेन्धनसमागमदीप्यमाने, लोभानले शलभतां लभते गुणोघः॥५॥ यदुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतुलक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पति गजघटासंघदृदुःसंचरं, सर्पन्ति प्रधनं धनान्धि तधियस्तल्लोभविस्फूर्जितम् ॥ ६॥ नीचस्यापि चिरं चटूनि रचयत्यायान्ति नीचैनति, शत्रोरप्यगुणात्मनोऽपि विदध- श्लो. २० जात्युच्चैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाकृते, कष्टं किं न मनस्विनोऽपि मनुजाः कुर्वन्ति वि-12 सत्तार्थिनः? ॥ ७॥ मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः, क्रोधाग्नेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्री-18 है डासद्म कलेविवेकशशिनः स्वर्भाणुरापन्नदीसिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ ८॥ तृष्णासंबन्धिसूक्तानि ८० ॥ ५९॥ मुखं वलिभिराक्रान्तं, पलितैरडिन्तं शिरः। गात्राणि शिथिलायन्ते, तृष्णैका तरुणायते ॥ १॥ दन्तैरुच्चलितं धिया Fष्णायां Jan Education For Private & Personal Use Only P aw.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy