________________
तरलितं पाण्यंहिणा कम्पितं, दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपते रिह महाधाव्यां माधरायामियं, तृष्णा केवलमेकिकैव सुभटी हृत्पत्तने नृत्यति ॥२॥ अङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम्।।
वृद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चत्याशापिण्डम् ॥ ३ ॥ उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो, निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संसेविताः । मन्त्राराधनतत्सरेण मनसा नीताः श्मशाने क्षपाः, प्राप्तः काणवराट
कोऽपि न मया तृष्णे! सकामा भव ॥४॥ आराध्य भूपतिमवाप्य ततो धनानि, भोश्यामहे वयममी सततं सुखानि ।। द इत्याशया बत विमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुंसाम् ॥ ५॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं,
भास्वानुदेष्यति हसिष्यति पङ्कजं च । इत्थं विचिन्तयति कोशगते द्विरेफे, हा मूलतः कमलिनी गज उजहार ॥ ६ ॥ यौवनं जरया ग्रस्त, शरीरं व्याधिपीडितम् । मृत्युराकाङ्घति प्राणान् , तृष्णका निरुपद्रवा ॥७॥ शरीरं श्लथते नाशा, रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं, धिक् स्वरूपं शरीरिणाम् ॥ ८॥धण कारणि लिई गोझु झूझ करई किर कुणवसि । धणहीणा दिई मोझु रोझ हुआ दह दिसि भमई ॥९॥ तृष्णा खानिरगाधेयं, दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तः, पूरणैरेव खन्यते॥१०॥आकासितानि जन्तूनां, संपद्यन्ते यथा यथा । तथा तथा विशेषाप्तौ, मनो भवति दुःखितम् ॥११॥ मनोरथरथारूढं, युक्तमिन्द्रियवाजिभिः। भ्राम्यतीदं जगत्सर्व, तृष्णासारथिनोदितम् ॥ १२॥ त्यागार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ १३ ॥ धनेषु जीवितव्येषु, स्त्रीषु चाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥ १४ ॥ भव्यो! दुःखमयः सोऽयं, किमाभाति |
ammammemomawranumanmarswammer
-
Animummmanen
Jan Educatonemational
For Private
Personal Use Only
waw.jainelibrary.org