SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तरलितं पाण्यंहिणा कम्पितं, दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपते रिह महाधाव्यां माधरायामियं, तृष्णा केवलमेकिकैव सुभटी हृत्पत्तने नृत्यति ॥२॥ अङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम्।। वृद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चत्याशापिण्डम् ॥ ३ ॥ उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो, निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संसेविताः । मन्त्राराधनतत्सरेण मनसा नीताः श्मशाने क्षपाः, प्राप्तः काणवराट कोऽपि न मया तृष्णे! सकामा भव ॥४॥ आराध्य भूपतिमवाप्य ततो धनानि, भोश्यामहे वयममी सततं सुखानि ।। द इत्याशया बत विमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुंसाम् ॥ ५॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वानुदेष्यति हसिष्यति पङ्कजं च । इत्थं विचिन्तयति कोशगते द्विरेफे, हा मूलतः कमलिनी गज उजहार ॥ ६ ॥ यौवनं जरया ग्रस्त, शरीरं व्याधिपीडितम् । मृत्युराकाङ्घति प्राणान् , तृष्णका निरुपद्रवा ॥७॥ शरीरं श्लथते नाशा, रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं, धिक् स्वरूपं शरीरिणाम् ॥ ८॥धण कारणि लिई गोझु झूझ करई किर कुणवसि । धणहीणा दिई मोझु रोझ हुआ दह दिसि भमई ॥९॥ तृष्णा खानिरगाधेयं, दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तः, पूरणैरेव खन्यते॥१०॥आकासितानि जन्तूनां, संपद्यन्ते यथा यथा । तथा तथा विशेषाप्तौ, मनो भवति दुःखितम् ॥११॥ मनोरथरथारूढं, युक्तमिन्द्रियवाजिभिः। भ्राम्यतीदं जगत्सर्व, तृष्णासारथिनोदितम् ॥ १२॥ त्यागार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ १३ ॥ धनेषु जीवितव्येषु, स्त्रीषु चाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥ १४ ॥ भव्यो! दुःखमयः सोऽयं, किमाभाति | ammammemomawranumanmarswammer - Animummmanen Jan Educatonemational For Private Personal Use Only waw.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy