________________
सन्तोष संबन्धिसूक्तानि ७७
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं, सं॥ ५८ ॥ सोप एव पुरुषस्य परं निधानम् ॥ १ ॥ इप्सितं मनसा सर्वे, कस्य संपद्यते सुखम् ? । दैवायत्तं जगत्सर्वे, तस्मात्संतोष| माश्रयेत् ॥ २ ॥ निवृत्तायां धनेच्छायां, पार्श्वस्था एव संपदः । अङ्गुल्या पिहिते कर्णे, शब्दाद्वैतं विजृम्भितम् ॥ ३ ॥ राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः । संसारान्तरवर्त्यपीह लभते शं मुक्तवन्निर्भयः, संतोषात्पुरुषोऽमृतत्वमचिराद्यायात्सुरेन्द्रार्चितः ॥ ४ ॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहं, चिन्तारलमुपस्थितं करतले प्राप्तो निधिः सन्निधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो, ये संतोषमशेषदोष दहनध्वंसाम्बुदं विभ्रते ॥ ५ ॥ प्राप्ताः श्रियः सकलकामदुघास्ततः किं ?, संप्रीणिताः प्रणयिनो विभवैस्ततः किम् ? | दत्तं पदं शिरसि विद्विषतां ततः किं ?, कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥ ६ ॥ निरीहस्य निधानानि, प्रकाशयति काश्यपी । अङ्गोपाङ्गानि डिम्भाय, न गोपयति कामिनी ॥ ७ ॥ उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अधोऽधः पश्यतः कस्य, महिमा नोपजायते ॥ ८ ॥ अनुचितफलाभिलाषी दैवेन निवार्यते बलात्पुरुषः । द्राक्षाविपाकसमये मुखरोगो भवति काकानाम् ॥ ९ ॥
सूक्तमुक्तावल्यां
Jain Education
donal
For Private & Personal Use Only
७६ अदत्ते श्लो. ५
७७ संतोषे श्लो. ९
॥ ५८ ॥
ww.jainelibrary.org