SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ गुणरत्नानां, संग्रही नावसीदति ॥५॥ जणणी जम्मुंप्पत्ती पच्छिमनिद्दा सुभासिओं गुट्ठी । मणइदं माणुस्सं पंचवि दुक्खेहि मुच्चंति ॥६॥ अवसरे न हूअं दाणं विणओ सुभासि वयणं । पच्छा गयकालेणं अवसररहिएण किं तेण? ॥७॥ पुरिसह अणइ मुणिवर जइ मुहू बूठओ होइ । अच्छइ खूणइ बइठडओ वत्त न पुच्छइ कोइ ॥ ८॥ बोलंहै तइ सि वोलिअइ वयणह इत्तिअ सार । जइ ओल्हाणि फुकीइ तओ मुहु भरिअइ छार ॥९॥ अदत्तसंबन्धिसूक्तानि ७६ है अदत्तं नादत्ते कृतसुकृतकामः किमपि यः, शुभश्रेणिस्तस्मिन् वसति कलहंसीव कमले। विपत्तस्माद्दरं व्रजति रजनी वाम्बरमणेविनीतं विद्येव त्रिदिवशिवलक्ष्मी जति तम् ॥१॥ यन्निवर्तितकीर्तिधर्मनिधनं सर्वाऽऽगसां साधनं, प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्याश्लेषसंरोधन, प्रोत्सर्पप्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ २॥ वरं वह्निशिखाः पीताः, सर्पास्य चुम्बितं वरम् । वरं हालाहलं लीढं, परस्वहरणं न तु॥३॥ चौरश्चौरापको मन्त्री, भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चेति, चौरः सप्तविधः स्मृतः॥४॥ हेरिऊण य परदव्वं| पूअं जो करइ जिणवरिंदाणं । दहिऊण चंदणतलं कुणई अंगारवाणिजं ॥५॥ जननी जन्मोत्पत्तिः पश्चिमनिद्रा सुभाषिता गोष्ठी मनइष्टो मनुष्यः पज्ञापि दुःखेन मुच्यन्ते ॥६॥ यदवसरे न जातं दानं विनयः सुभाषितं वचनम् । पश्चात् गतकालेनावसररहितेन किं तेन? ॥७॥२ हत्वा च परधनं पूजां यः करोति जिनवरेन्द्राणाम् । दग्ध्वा चन्दनतरं करोत्यङ्गारवाणिज्यम् ॥५॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy