SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ७२ सत्ये श्लो. १० ७३ मिथ्यावादे श्लो. ४ सूक्तमुक्ता- जति गीअस्था ॥५॥ सच्चई विसनरु सीअलु सच्चइ देव प्रसन्न । सच्चई सप्प न सूसूअई साचासमू न मन्तू ॥६॥ वल्या राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः । या मया स्वयमेवोक्ता, वाचा मा यातु शाश्वती ॥७॥ एवं करो मीतिकृतप्रतिज्ञो, यः स्वीकृतं नैव करोत्यसत्त्वः । यात्यस्य संस्पर्शजकश्मलानां, प्रक्षालनायेव रविः पयोधिम् ॥८॥ पलएवि महापुरिसा पडिवन्नं अन्नहा न हु कुणंति । गच्छंति न दीणतं कुणंति न हु पत्थणाभंग ॥ ९॥ तत्तिअमित्तं जंपह जत्तिअमित्तस्स निक्कयं हवइ । तं उक्खिवेह भारं जं अद्धपहे न छंडेइ ॥१०॥ मिथ्यावादसंबन्धिसूक्तानि ७३ | लिङ्गिनां परमाधारो, वेश्यानां परमो निधिः । वणिजां परमा नीवी, मृषावाद ! नमोऽस्तु ते ॥१॥ पारदारिकचौदाराणामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः, प्रतीकारो न विद्यते ॥२॥ असत्यमप्रत्ययमूल कारणं, कुवासना सद्म समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं, कृतापराधं कृतिभिर्विवर्जितम् ॥३॥ यत्र यो मुच्यते प्रायस्तत्र स्तेयं साकरोति सः । कथं न हरते वारि, वारिमध्यस्थिता घटी? ॥४॥ Ri॥५६॥ प्रलयेऽपि महापुरुषाः प्रतिपन्नमन्यथा नैव कुर्वन्ति । गच्छन्ति न दीनत्वं कुर्वन्ति नैव प्रार्थनाभङ्गम् ॥ १॥ तावन्मानं जल्पम यावन्मात्रस्य निसकियो भवति । तं उरिक्षपथ भार यमर्धपथे न त्यजत ॥१०॥ Jain Education For Privale & Personal use only R w.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy