________________
जं' आरुग्गमुदग्गमप्पडिहयं आणेसरत्तं फुडं, रूवं अप्पडिरुवमुज्जलतरा कित्ती धणं जुव्वणं । दीहं आउ अवचणो परिअणो पुत्ता सुपुण्णासया, तं सव्यं सचराचरंमिवि जए नूणं दयाए फलं ॥ २३ ॥ जीवह जीव आहारु जीवह विणु | जीवइ नहि । कहि प्रभु ! करिओ पसायो जीवदया किमु पालिअइ ? ॥ २४ ॥ जइ किरइ मनसुद्धि जीवह राखेवा तणि । सुणिय भो भविअ ! विचारु जीवदया इम पालिअइ ॥ २५ ॥
सत्यसंबन्धिसूक्तानि ७२
कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति । शान्ता भवन्ति ज्वलनादयो यत्तत्सत्यवाचां फलमामनन्ति ॥ १ ॥ तस्याग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किङ्कराः, कान्तारं नगरं गिरिगृहमहिर्माल्यं मृगारिर्मृगः । पातालं बिलमस्त्रमुत्पलदलं व्यालः शृगालो विषं, पीयूषं विषमं समं च वचनं सत्यांचितं वक्ति यः ॥ २ ॥ विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं, मुक्तेः पथ्यदनं जलाग्निशमनं व्याघोरगस्तम्भनम् । श्रेयः संवननं समृद्धिजननं सौजन्यसंजीवनं, कीर्त्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् || ३ || मुहमंडणू सच्चय वयणु, विणु तंबोलह रंग । सील सरीरह आभरणु, सोनइ भारिम अंग ॥ ४ ॥ जेण परो दूमिज्जइ पाणिवहो होइ जेण भणिएण । अप्पा पडइ अणत्थे न हु तं
१ यदारोग्यमुदग्रमप्रतिहतमाज्ञेश्वरत्वं स्फुटं रूपमप्रतिहतमुज्ज्वलतरा कीर्तिर्धनं यौवनम् । दीर्घमायुरवञ्चनः परिजनः पुत्राः सुपुण्याशयाः, तत्सर्व सचराचरेऽपि जगति नूनं दयायाः फलम् ॥ २३ ॥ २ येन परो दुःख्यते प्राणिवधो भवति येन भणितेन । आत्मा पतति अनर्थे नैव तत् जल्पन्ति गीतार्थाः ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org