________________
सूक्तमुक्ता- नामसावित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः॥२॥ कदा किल भविष्यन्ति, मद्गृहाङ्गणभूमयः। श्रीसङ्घ-18|६९श्रीसंघ वल्यांचरणाम्भोजरजोराजिपवित्रिताः॥ ३ ॥ रुचिरकनकधाराः प्राङ्गणे तस्य पेतुः, प्रवरमणिनिधानं तद्हान्त प्रविष्टं श्लो. ७
अमरतरुलतानामुद्गमस्तस्य गेहे, भवनमिह सहर्ष यस्य पस्पर्श सङ्घः ॥ ४ ॥ कल्पोवीरुहसंततिस्तदजिरे चिन्तामणिस्त- ७० सङ्घालाकरे, श्लाघ्या कामदुघाऽनघा च सुरभी तस्यावतीर्णा गृहे । त्रैलोक्याधिपतित्वसाधनसहा श्रीस्तन्मुखं वीक्षते, सङ्घो। शिषि
यस्य गृहाङ्गणं गुणयुतः पादैः समाजामति ॥५॥ यद्भक्तेः फलमर्हदादिपदवी मुख्यं कृषः शस्यवत् , चक्रित्वत्रिदशे- श्लो.४ सान्द्रतादि तृणवत्सासङ्गिक गीयते । शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः, सङ्घः सोऽघहरः पुनातु चरणहान्यासैः सतां मन्दिरम् ॥ ६ ॥ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते, यं तीर्थ कथयन्ति पावनतया येनास्ति | नान्यः समः। यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फूतिर्यस्य परा वसन्ति च गुणा यस्मिन् स सङ्घोडय॑ताम् ॥ ७॥ श्रीसङ्घाशीर्वादसूक्तानि ७० | विश्वं सरोवरं तत्र, कमले जिनशासने । चिरं विवेकवान् जीयात् , श्रीसको राजहंसवत् ॥ १॥ जिननम्यो गुणराशिवेन्दनीयो महात्मनाम् । सङ्घः सोऽघहरो जीयाद्विश्वस्तुतिपथातिगः ॥२॥ नक्षत्राक्षतपूरितं मरकतस्थालं विशालं
॥५४॥ ट्रानभः, पीयूषद्युतिनालिकेरकलितं चन्द्रप्रभाचन्दनम् । यावन्मेरुकरे गभस्तिकटके धत्ते धरित्रीवधूस्तावन्नन्दतु धर्मकर्म-
निरतः श्रीसङ्घभट्टारकः ॥ ३॥ स्फूर्जन्नागेन्द्रनाले दिगुपचितदले तारकाबीजजाले, क्षोणीभृत्केसराले कनकगिरिलस
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org