SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कर्णिकाचक्रवाले । यावद्वयोमाम्बुजेऽस्मिन् स्फुरदुरुललितं राजते राजहंसद्वन्द्व निर्द्वन्द्वमेतज्जगति विजयतां तावदेषोऽत्र सङ्घः ॥४॥ दयासंबन्धिसूक्तानि ७१ _शतेषु जायते शूरः, सहस्रेषु च पण्डितः। वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥१॥न रणे विजयी शूरो, विद्यया न च पण्डितः। न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ॥२॥ इन्द्रियाणां जये शूरो, धर्म चरति पसण्डितः। सत्यवादी भवेद्वक्ता, दाता भूताभयप्रदः॥ ३ ॥ अहिंसासंभवो धर्मः, स हिंसातः कथं भवेत् । न तोय जानि पद्मानि, जायन्ते जातवेदसः॥४॥ कृपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कराः । तस्यां शोषमुपेतायां, कियन्नइन्दन्ति ते पुनः॥ ५॥ निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः। न हि संहरति ज्योत्स्नां, चन्द्रश्चण्डालवेश्मसु ॥६॥ है किं ताए पढिआए पयकोडीए पलालभूआए ?। जस्थित्तियं न नायं परस्स पीडा न कायव्वा ॥ ७॥ इक्कहजीविअ कारणेहिं, मारि म जीवसयाई । अज्जहिं कल्लहिं मरण तुं, पामिसि दुक्खसयाई॥८॥ इक्कस्स कए निअजीविअस्स बहुआओ जीवकोडीओ। दुक्खे ठवंति जे केइ ताणं किं सासयं जी? ॥९॥न सा दीक्षा न सा भिक्षा, न तद्दानं न तत्तपः। न तद्ध्यानं न तन्मौनं, दया यत्र न विद्यते ॥ १०॥ दयादयितया शून्ये, मनोवासगृहे नृणाम् । दानादि किं तया पठितया पदकोव्या पलालभूतया । यत्रैतावन्न ज्ञातं परस्य पीडा न कर्तया ॥ ७ ॥२ एकस्य कृते निजजीवितस्य बढ्यो जीवकोटयः । दुःखे स्थाप्यन्ते यैः कैश्चित् तेषां किं शाश्वतं जीवितम् ॥८॥ सू.मु.१० Jain Education Bonal For Privale & Personal use only J ww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy