________________
धन्नो सो जिअलोए गुरवो निवसंति जस्त हिअयंमि । धन्नाणवि सो धन्नो गुरुण हिअए वसई जो उ ॥ ३१ ॥ सत्थं हिअयपविद्धं मारइ मणुअं जणे पसिद्धमिणं । तंपि गुरुणा पडत्तं जीवावइ पिच्छ अच्छरिअं ॥ ३२ ॥ धन्ना तेचिअ पुरिसा जे गुरुवयणं करिति पञ्चक्लं । धन्नाणवि ते धन्ना कुणंति देसंतरगया जे ॥ ३३ ॥ धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धन्ना विहिपक्खअदूसगा धन्ना ॥ ३४ ॥ एकमप्यक्षरं यस्तु, गुरुः शिष्ये निवेदयत् । पृथिव्यां नास्ति तद् द्रव्यं, यप्रदायानृणी भवेत् ॥ ३५ ॥ एकाक्षरप्रदातारं, यो गुरुं नाभिमन्यते । स श्वयोनिशतं गत्वा, चण्डालेष्वपि जायते ॥ ३६ ॥
श्री सङ्घसंवन्धिसूक्तानि ६९
पूतं धाम निजं कुलं विमलितं जातिः समुद्योतिता, छिन्नं दुर्गतिदाम नाम लिखितं शीतद्युर्मण्डले । दत्तो दुःखजलाञ्जलिर्निरुपमं न्यासीकृतं स्वःसुखं येनेत्थं शिवशर्मकार्मणमणेः सङ्घस्य पूजा कृता ॥ १ ॥ रत्नानामिव रोहणः क्षितिधरः खं तारकाणामिव, स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । पाथोधिः पयसां शशीव महसां स्थानं गुणा
१ धन्यः स जीवलोके गुरवो निवसन्ति यस्य हृदये । धन्यानामपि स धन्यो गुरुणां हृदये वसति यस्तु ॥ ३१ ॥ शस्त्रं हृदयप्रविष्टं मारयति मनुजं जने प्रसिद्धमिदम् । तदपि गुरुणा प्रयुक्तं जीवयति पश्याश्वर्यम् ॥ ३२ ॥ धन्यास्त एव पुरुषा ये गुरुवचनं कुर्वन्ति प्रत्यक्षम् । धन्यानामपि ते धन्याः कुर्वन्ति देशान्तरगता ये ॥ ३३ ॥ धन्यानां विधियोगो विधिपक्षाराधकाः सदा धन्याः । विधिबहुमानिनो धन्या विधिपक्षादूषका धन्याः ॥ ३४ ॥
Jain Education International
For Private & Personal Use Only
GAGAS
www.jainelibrary.org