________________
॥ ५३ ॥
सूक्तमुक्ता-लिंति दाणाई । दुण्णिवि अमुणिअसारा दूसमसमयंमि बुडुंति ॥ १९ ॥ गुरुरेव विजानाति, कृत्याकृत्यविवेचनम् वल्यां 2 मक्षिका वमनी प्रोक्ता, तद्विष्ठा छर्दिनाशिनी ॥ २० ॥ जिणवरवयणसिलाइहं जाहं नवि विद्धा कन्न । माणसवेसिं गोरूअं, ताहं नवि बुद्धि न सन्न ॥ २१ ॥ विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्म न विचक्षणोऽपि । विना प्रदीपं शुभलोचनोऽपि, निरीक्षते कुत्र पदार्थसार्थम् ? ॥ २२ ॥ अवद्यमुक्ते पथि यः प्रवर्त्तते, प्रवर्त्तयत्यन्यजनं च निःस्पृहः । स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् ॥ २३ ॥ विदलयति कुबोधं बोधयत्यागमार्थं, सुगतिकुगतिमागौं पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो, भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ २४ ॥ इहलोकविधीन् कुरुते स्वयं जनो न तु गुरुं विना धर्मम् । अश्वो हि तृणान्यत्ति स्वयं घृतं पाय्यतेऽन्येन ॥ २५ ॥ पूर्व वीर जिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्त्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात्, पीत्वा यस्य वचःसुधां स परमः श्री हेमसूरिगुरुः ॥ २६ ॥ एकादशाश्वलक्षाणि, गजेन्द्राणां शतानि च । पत्तिकोट्यो द्वादश स्यू, रथाः पञ्चायुतीमिताः ॥ २७ ॥ आज्ञावर्त्तिषु मण्डलेषु विपुलेप्यष्टादशस्वादरादव्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्त्तिस्तम्भनिभांश्चतुर्दशशती संख्यान् विहारांस्तथा, जैनान्निर्मितवान् कुमार नृपतिईव्यव्ययं भूरिशः ॥ २८ ॥ धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिःसृतवचनरसचान्दनसर्शः ॥ २९ ॥ धन्नाण चेव गुरुणो आएसं दिति गुणमहोदहिणो । चंदणरसो अपुष्णाण निवडए नेव अंगंमि ॥३०॥ ४ ॥ ५३ ॥ १ धन्यानामेव गुरव आदेशं ददति गुणमहोदधयः । चन्दनरसोऽपुण्यानां निपतति नैवाङ्गे ॥ ३० ॥
Jain Education
For Private & Personal Use Only
६८ गुरौ श्लो. ३६
www.jainelibrary.org