SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ फलं तत्त्वविदो वदन्ति ॥ ७॥ केऽपि प्रवालमिव रागभृतः स्वयं तु, केचिच्च चूर्णकणवत्सररङ्गयोग्याः । काश्मीरजातमिव सौरभपूरगौरा, धन्याः पुनः स्वपररञ्जकतां भजन्ति ॥८॥भूयांसो भूरिलोकस्य, चमत्कारकरा नराः। रञ्जयन्ति पास्वचित्तं ये, भूतले ते तु पञ्चषाः॥९॥ अन्नन्नदेसजाया अन्नन्नकुलेसु वडिअसरीरा । जिणसासणं पवन्ना सव्वे ते बंधवा भणिआ॥१०॥ कृत्रिमैडम्बरश्चित्रैः, शक्यस्तोषयितुं परः। आत्मा तु वास्तवैरेव, हेतुभिः परितुष्यति ॥११॥ सस्पृहाणामयं धर्मों, यद्गुणैः पररञ्जनम् । निःस्पृहाणामयं धर्मो, मौनं मानसरञ्जनम् ॥ १२॥ पढइ गुणइ वच्चइ वक्खाणइ, अप्पा कजं किं पि न याणइ । चट्ट जिम छइ रस ढंढोलइ, कजि पराअइ अप्पुं बोलइ ॥ १३ ॥ अक्खरु अक्खइ किंपि न ईहइ, चउगइ भवसंसारह बीहइ । संजम निअमेहिं खणु नवि मुच्चइ, एसो धामी सुहगुरु वुच्चइ ॥ १४ ॥ हुं हुं घरि भद्दा (ज करी) सणु किञ्जइ, कवणु सीसु गुरु कवण भणिज्जइ । मूढओं लोओ अयाणो ण बुज्झइ, कद्दमु कद्दमेण न विसुज्झइ ॥१५॥ स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रैः। नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥१६॥ अज्ञानतिमिरान्धस्य, ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन, तस्मै श्रीगुरवे नमः॥ १७॥ थोवा कप्पूरदुमा रयणपसूआवि आगरा थोवा । सप्पुरिसावि अ थोवा सुग्गइमग्गं पयासंता ॥ १८ ॥ गुरुणो भट्टा जाया सड्ढे थुणिऊण अन्यान्यदेशजाता अन्यान्यकुलेषु वर्वितशरीराः । जिनशासनं प्रपन्नाः सर्वे ते बान्धवाः भणिताः ॥ १०॥ स्तोकाः कर्पूरद्रुमा रत्नप्रसूतिका आकराः स्तोकाः सत्पुरुषा अपि च स्तोकाः सुगतिमार्ग प्रकाशयन्तः ॥ १८॥ गुरवो भट्टा जाताः श्राद्धान् स्तुत्वा लान्ति दानानि । द्वावपि अमुणितसमयसारी दुष्षमासमये यूडन्ति ॥ १९॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy