SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Jain Educatio 449 जन्मना यत्कृतं पापं, दहत्यग्निरिवेन्धनम् ॥ ४ ॥ अरिहंतनमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥ ५॥ अरिहंतनमुक्कारो धन्नाण भवक्खयं करंताणं । हिअयं अणमोअंतो विसुत्तिआवारओ होइ ॥ ६ ॥ नमस्कारसूक्तानि ६५ जिणसांसणस्स सारो चउदसपुव्वाण जो समुद्धारो । जस्स मणे नवकारो संसारो तस्स किं कुणइ ? ॥ १ ॥ हिंसावाननृतप्रियः परधनाहर्ता परस्त्रीरतः, किं चान्येष्वपि लोकगर्हितमहापापेषु गाढोद्यतः । मन्त्रेशं स यदि स्मरेदविरतं प्राणात्यये सर्वथा, दुष्कर्मार्जित दुर्गदुर्गतिरपि स्वर्गीभवेन्मानवः ॥ २ ॥ करआवत्तइ जो पंचमंगलं साहुपडिमसंखाए । नववारा आवत्तइ छलंति तं नो पिसायाई ॥ ३ ॥ एसो मंगलनिलओ भवविलओ सव्वसंतिजणओ अ । नवकार परममंतो चिंतिअमित्तो सुहं देइ ॥ ४ ॥ अप्पुव्वो कप्पतरू एसो चिंतामणी अपुव्वो अ । जो झायइ सयकालं सो पावइ सिवसुहं विउलं ॥ ५ ॥ नवकारइक्क अक्खर पावं फेडेइ सत्त अवराणं । पन्नासं च पएणं पंचसयाई समग्गेणं ॥ ६ ॥ १ अनमस्कारो जीवं मोचयति भवसहस्रात् । भावेन क्रियमाणो भवति पुनर्योधिलाभाय ॥ ५ ॥ अन्नमस्कारः धन्यानां भवक्षयं कुर्यताम् । हृदयममोचयन् विस्रोतसिकावारको भवति ॥ ६ ॥ २ जिनशासनस्य सारश्चतुर्दशिपूर्वाणां यः समुद्धारः । यस्य मनसि नमस्कारः संसारस्तस्य किं करोति ? ॥ १ ॥ करावर्त्तेन यः पञ्चमङ्गलं साधुप्रतिमासंख्ययोः । नववारान् आवर्त्तयति तं न छलयन्ति पिशाचाद्याः ॥ ३ ॥ एष मङ्गलनिलयो भवविलयः सर्वशान्तिजनकश्च । नमस्कारः परममन्त्रश्चिन्तितमात्रः सुखं ददाति ॥ ४ ॥ अपूर्वः कल्पतरुरेप चिन्तामणिरपूर्वश्च । यो ध्यायति सदा कालं स प्राप्नोति शिवसुखं विपुलम् ॥ ५ ॥ नमस्कारस्यैकमक्षरं पापं स्फेटयति सप्तानामतराणाम् । पञ्चाशच पदेन पञ्च शतानि समग्रेण ॥ ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy