________________
सूक्तमुक्तावल्या
॥५०॥
|६३ जिन
बिम्बे श्लो. ४ ६४ जिनप्रणामे श्लो. ६
SCCUSSSCSCrey
जिनविम्बसंवन्धिसूक्तानि ६३ मा अष्ठमानमपि यः प्रकरोति विम्ब, बीरावसानवृषभादिजिनेश्वराणाम् । स्वर्ग प्रधानविपुलद्धिसुखानि भुक्त्वा , प
वादनत्तरगतिं समपैति धीरः॥ १ ॥ जो कारवेइ पडिमं जिणाण जिअरागदोसमोहाणं । सो पावइ अन्नभवे सुहजम्मा धम्मवररयणं ॥२॥ दारिदं दोहग्गं कुजाइकुसरीरकुमइकुगईओ। अवमाणरोगसोगा न हुंति जिणबिंबकारीणं ॥३॥ रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थ स्वधनेन शुद्धमनसा पुंसा सदाचारिणा । वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्योतितम् ॥४॥ |जिनप्रणामसंवन्धिसूक्तानि ६४
यास्याम्यायतनं जिनस्य लभते ध्यायश्चतुर्थ फलं, षष्ठं चोत्थितुमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालर्दशमं | बहिर्जिनगृहाप्राप्तस्ततो द्वादश, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥१॥ असर्वभावेन यदृच्छया वा, परानुवृत्त्या भयतृष्णया वा । ये त्वां नमस्यन्ति जिनेन्द्रचन्द्र !, तेऽप्यामरी संपदमाप्नुवन्ति ॥२॥ अष्टषष्टिषु तीर्थेषु, यत्पुण्यं किल यात्रया । आदिनाथस्य देवस्य, दर्शनेनापि तद्भवेत् ॥ ३ ॥ शाठ्येनापि नमस्कारं, यः करोति जिनेश्वरे ।
यः कारयति प्रतिमा जिनानां जितरागद्वेषमोहानाम् । स प्रामोत्यन्वभवे सुखजन्म धर्मवररत्रम् ॥२॥ दारिद्यं दौर्भाग्यं कुजातिकुशरीरकुमतिकुगतयः । अपमानरोगशोकाः न भवन्ति जिनबिम्बका रिणाम् ॥ ३ ॥
॥५०॥
Jan Education
matonal
For Private & Personal Use Only