________________
भिस्तादृशैरेव, तैरात्मा परिपूरितः॥११॥ वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कृतिः, पुष्पैः पूज्यपदं सुगन्धितनुता * गन्धैर्जिने पूजिते । दीपैर्जानमनावृतं निरुपमा भोगद्धिरन्नादिभिः, सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम्
॥ १२॥ आयुष्कं यदि सागरोपममितं व्याधिव्यथावर्जितं, पाण्डित्यं च समस्तवस्तुविषयं प्रावीण्यलब्धास्पदम् । जिह्वा कोटिमिता च पाटवयुता स्यान्मे धरित्रीतले, नो शक्नोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् ॥ १३ ॥ उपसर्गाःक्षयं
यान्ति, छिद्यन्ते विघ्नवल्लयः। मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥ १४ ॥ यान्ति दुष्टदुरितानि दूरतः, कुर्वते सभापदि संपदः पदम् । भूषयन्ति भुवनानि कीर्तयः, पूजया विहितया जगद्गुरोः॥१५॥ न यान्ति दास्यं न दरिद्रभावं, दन प्रेष्यतां नैव च हीनयोनिम् । न चापि वैकल्यमिहेन्द्रियाणां, ये कारयन्त्यत्र जिनेन्द्रपूजाम् ॥ १६॥ पापं लुम्पति
दुर्गतिं दलयति व्यापादयत्यापदं, पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । वैराग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः, स्वर्ग यच्छति निर्वृतिं च रचयत्यर्चाऽहतां निर्मिता ॥ १७॥ नौरेपा भववारिधौ शिवपदप्रासादनिःश्रेणिका, मार्गः स्वर्गपुरस्य दुर्गतिपुरद्वारप्रवेशार्गला । कर्मग्रन्थिशिलोच्चयस्य दलने दम्भोलिधारासमा, कल्याणैकनिकेतनं निगदिता पूजा जिनानां परा ॥ १८ ॥ नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी व्यापलताधूमरी । हर्षोत्कर्षशुभप्रभावलहरी भावद्विषां जित्वरी, पूजा श्रीजिनपुङ्गवस्य विहिता श्रेयस्करी देहिनाम् ॥ १९॥ दर्शनेन जिनेन्द्राणां, साधूनां वन्दनेन च । न तिष्ठति चिरं पापं, छिद्रहस्ते यथोदकम् ॥ २० ॥ अद्य प्रक्षालितं गात्रं, नेत्रे च विमलीकृते । मुक्तोऽहं सर्वपापेभ्यो, जिनेन्द्र ! तव दर्शनात् ॥२१॥
ASSOCCASSADO
दाधमरी । हत्कर्षमा परा ॥ १८ ॥ नागला । कर्मग्रन्थिशिलाता ॥ १७ ॥ नौरेपा ।
Jain Education intamational
For Privale & Personal use only
www.jainelibrary.org