________________
६
सूक्तमुक्तावल्यां
६५ नमस्कारे श्लो.८ ६६ यात्रायां श्लो. १६
MLANGRESSANSAR
जो गुणइ लक्खमेगं पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगो सो बंधइ नत्थि संदेहो ॥७॥ अट्टेव य अट्ठसया अट्ठसहस्सं च अट्ट कोडीओ। जो गुणइ भत्तिजुत्तो सो पावइ सासयं ठाणं ॥ ८ ॥ यात्रासंबन्धिसूक्तानि ६६ | नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः। गजेन्द्रपद नीरं, निद्वं भुवनत्रये ॥१॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थ समासाद्य, तिर्यञ्चोऽपि दिवं गताः॥२॥ स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥ ३ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । संघेशार्हन्त्यपदकृत् , स जीयाद्विमलाचलः॥४॥ वच्मः किमस्य चोच्चैस्त्वं, येन पूर्वजिनेशितुः । अधिरुह्यात्र लोकाग्रं, पौत्रैरपि करे कृतम् ॥ ५॥ शत्रुञ्जयाद्रिरयमादियुगे गरीयानासीदसीमसुकृतोदयराशिरेव । आदीयमानसुकृतः किल भव्यलोकैः, काले कलौ | भजति सम्प्रति दुर्वलत्वम् ॥ ६॥ पल्योपमसहस्रं तु, ध्यानालक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसंचितम्। ॥ ७॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं च, पूजास्नात्रविधानतः॥ ८॥ मिथ्यात्वगरलोद्वारः, सम्यग्दृष्टिसुधारसः। पूर्वो ह्रस्वः परो दीपों, नाभिनन्दनवन्दने ॥९॥ सदा शुभध्यानमसारलक्ष्म्याः , फलं चतुर्धा सुकृताप्तिरुच्चेः । तीर्थोन्नतिस्तीर्थकृतां पदाप्तिर्गुणा हि यात्राप्रभवाः स्युरेते ॥ १०॥ श्रीतीर्थपान्थरजसा विरजीभ-||
१ यो गुणयति लक्षमेकं पूजयति विधिना जिननमस्कारम् । तीर्थकरनामगोत्रं स बनाति नास्ति संदेहः ।। ७ ॥ अष्टौ एव च अष्ट शतानि, अष्ट *सहसीः अष्ट कोटीः । यो गुण यति भक्तियुक्तः स प्रामोति शाश्वतस्थानम् ॥ ८॥
॥५१॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org