SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नरदेवनतं, श्रमणत्वमिदं रमणीयतरम् ॥ ६॥ महीशय्या शय्या विपुलमुपधानं भुजलता, वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरदीपश्चन्द्रो विरतिवनितासङ्गमुदितः, सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥७॥ विवसाडा सवि जोइआ, भिक्खसमो नवि कोइ । देउल वेठां जोइये, ज्यां रांधे सहु कोइ ॥८॥ प्रतिदिनमयत्नलभ्ये भिक्षुकजनजननि ! साधुकल्पलते!। नृपनमनि! नरकतारिणि! भगवति ! भिक्षे! नमस्तुभ्यम् ॥ ९॥ क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा। महति फलविशेषे नित्यमभ्युदितानां, न मनसि न शरीरे दुःखमु|सादयन्ति ॥ १०॥ गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य, ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं|8| मम सुदिवसैर्यत्र ते निर्विशङ्काः, कंडूयन्ते जरठहरिणाः शृङ्गमङ्गे मदीये ॥ ११॥ चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः, किं वा तत्त्वनिविष्टनिर्मलमतियोगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैः सम्भाव्यमाना |जनन क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः॥ १२॥ अहो वा हारे वा कुसुमशयने वा दृषदि वा, मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः, क्वचित्पुण्यारण्ये शिव शिव 8 शिवेति प्रलपतः ॥ १३ ॥ एकाकी निःस्पृहः शान्तः, पाणिपात्रो दिगम्बरः। कदा शम्भो ! भविष्यामि, कर्मनिर्मूलनक्षमः| ॥ १४ ॥ न नटा न विटा न गायना, न परद्रोहनिबद्धबुद्धयः । नृपसद्मनि नाम के वयं?, कुचभारावनता न योषितः ॥ १५ ॥ शमसुखशीलितमनसामशनमपि द्वेषमेति किमु कामाः । स्थलमपि दहति झपानां किमङ्ग पुनरुज्वलो वह्निः ? Jain Education international For Private & Personal Use Only Tww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy