SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता- तपढंतकयसाहिज्जाउ सुहभावणाजुत्ताउ लेहिअजिणवयणाउ खामियसबजीवाउ आलोइअसव्वपावाउ जे जीवा परवल्यां लोअं जंति ते सोअणीआ न हवंति, जओ सिग्धमेव सग्गं मुक्खं वा गच्छंति २॥ कपाया यस्य नो छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य निष्फला ॥२०॥ यः पालयित्वा चरणं विशुद्धं, करोति भोगा-3 ॥४७॥ है दिनिदानमज्ञः । ही वर्द्धयित्वा फलदानदक्षं, स नन्दनं भस्मयते वराकः॥२१॥ साधुसंवन्धिसूक्तानि ५९ उच्चैरध्ययन चिरन्तनकथा स्त्रीभिः सहालापनं, तासामर्भकलालनं पति तिस्तद्दानमिथ्यास्तुतिः । आदेशश्च करावलोकनमथो पाण्डित्यलेशः क्वचित् , होरांगारुडमन्त्रवादविधयो भिक्षोर्गुणा द्वादश ॥१॥ दो तुंबडाइ हत्थे वयणे धम्मक्खराणि चत्तारि । विउलं च भरहवास को अम्ह पहुत्तणं हरइ ? ॥२॥ सकलकुशलवल्लीपुष्करावर्त्तमेघो, दुरिततिमिरभानुः कल्पवृक्षोपमानः । भवजलनिधिपोतः सर्वसंपत्तिहेतुः, स भवतु सततं वःश्रेयसे धर्मलाभः ॥ ३ ॥ अमरनरेसरसुक्खं कमेण पावंति मुक्खसुक्खंपि । सो तुज्झ नरवरेसर ! होउ सया धम्मलाभुत्ति ॥ ४ ॥ भूपर्यङ्के निजभुजलतादन्दुकं खं वितानं, दीपश्चन्द्रः स्वरतिवनितालब्धमोदप्रसङ्गः । दिक्कन्याभिः पवनचमरैवींज्यमानोऽनुकूलं, भिक्षुः शेते नृप इव ननु त्यक्तसर्वक्षणोऽपि ॥५॥ न च राजभयं न च चौरभयं, इहलोकसुखं परलोकहितम् । वरकीर्तिकर १ अमरनरेश्वरसौख्यं क्रमेण प्रापयति मोक्षसौख्यमपि । स तुभ्यं नरवरेश्वर ! भवतु सदा धर्मलाभ इति ॥ ४ ॥ SEARCH ADCALCCACOCIRCROCARPC Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy