________________
सूक्तमुक्ता- तपढंतकयसाहिज्जाउ सुहभावणाजुत्ताउ लेहिअजिणवयणाउ खामियसबजीवाउ आलोइअसव्वपावाउ जे जीवा परवल्यां लोअं जंति ते सोअणीआ न हवंति, जओ सिग्धमेव सग्गं मुक्खं वा गच्छंति २॥ कपाया यस्य नो छिन्ना, यस्य
नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य निष्फला ॥२०॥ यः पालयित्वा चरणं विशुद्धं, करोति भोगा-3 ॥४७॥
है दिनिदानमज्ञः । ही वर्द्धयित्वा फलदानदक्षं, स नन्दनं भस्मयते वराकः॥२१॥ साधुसंवन्धिसूक्तानि ५९
उच्चैरध्ययन चिरन्तनकथा स्त्रीभिः सहालापनं, तासामर्भकलालनं पति तिस्तद्दानमिथ्यास्तुतिः । आदेशश्च करावलोकनमथो पाण्डित्यलेशः क्वचित् , होरांगारुडमन्त्रवादविधयो भिक्षोर्गुणा द्वादश ॥१॥ दो तुंबडाइ हत्थे वयणे धम्मक्खराणि चत्तारि । विउलं च भरहवास को अम्ह पहुत्तणं हरइ ? ॥२॥ सकलकुशलवल्लीपुष्करावर्त्तमेघो, दुरिततिमिरभानुः कल्पवृक्षोपमानः । भवजलनिधिपोतः सर्वसंपत्तिहेतुः, स भवतु सततं वःश्रेयसे धर्मलाभः ॥ ३ ॥ अमरनरेसरसुक्खं कमेण पावंति मुक्खसुक्खंपि । सो तुज्झ नरवरेसर ! होउ सया धम्मलाभुत्ति ॥ ४ ॥ भूपर्यङ्के निजभुजलतादन्दुकं खं वितानं, दीपश्चन्द्रः स्वरतिवनितालब्धमोदप्रसङ्गः । दिक्कन्याभिः पवनचमरैवींज्यमानोऽनुकूलं, भिक्षुः शेते नृप इव ननु त्यक्तसर्वक्षणोऽपि ॥५॥ न च राजभयं न च चौरभयं, इहलोकसुखं परलोकहितम् । वरकीर्तिकर
१ अमरनरेश्वरसौख्यं क्रमेण प्रापयति मोक्षसौख्यमपि । स तुभ्यं नरवरेश्वर ! भवतु सदा धर्मलाभ इति ॥ ४ ॥
SEARCH
ADCALCCACOCIRCROCARPC
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org