________________
श्रीषोडश
प्रकरणम्.
॥ ४१ ॥
Jain Education
स्वक्षेत्रचतुविशतिविषयत्त्वात् । इयं च भरतैरावतयोः । सप्तत्यधिकशतस्य तु महाविदेहभरतैरावतेषूत्कृष्टकालमङ्गीकृत्य चरमेह महाप्रतिष्ठेति गुणनिष्पन्नाभिधाना ॥ ३॥
आह किमियं प्रतिष्ठा नाम, किं मुख्यस्यैव देवताविशेषस्य मुक्तिरूपापन्नस्याहोस्विदन्यस्य संसारवर्त्तिनः । तत्र न तावन्मुख्यस्य युज्यते । तस्य मन्त्रादिभिः संस्कारविशेषैरानयनासंभवात्तैरानीयमानस्य च मुक्तत्त्वविरोधादन्यथास्य तत्रापि | संसारवर्त्तिनो नियमेन देवजात्यनुप्रविष्टस्य न सन्निधानं संस्कारविशेषैरपि संभवति । कादाचित्कं तु सन्निधानं न प्रतिष्ठां प्रयोजयति सर्व्वदा तस्याभावादिति पर्यनुयोगे सत्यात्मीयभावस्यैव विशिष्टस्य प्रतिष्ठात्त्वप्रतिपादनायाह ॥ भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् । स्वात्मन्येव परं यत्स्थापनमिह वचननीत्योच्चैः ॥४॥
य० भवति च खलु प्रतिष्ठा शास्त्राभिमता निजभावस्यैव कारयितृभावस्यैव देवतोद्देशात् मुख्यदेवतोद्देशेन स्वात्मन्येव स्वजीव एव परं प्रधानं यद्यस्मात्स्थापनमिह प्रतिष्ठा न निजभावं देवताविषयमन्तरेणान्यस्य वचननीत्या आगमनीत्या उच्चैरत्यर्थं वाह्यजिनबिम्बादिगता तु प्रतिष्ठा बहिर्निजभावोपचारद्वारेण निज एव हि भावो मुख्यदेवताविशेषस्वरूपालम्बनः | स एवायमित्यभेदोपचारेण विदुषां भक्तिमतां पूज्यतापदवीमासादयति ॥ ४॥
उ० अथ किमियं प्रतिष्ठानाम किं मुख्यस्य देवताविशेषस्य मुक्तिगतस्य सन्निधानमुतान्यस्य तदनुजीविनः संसारस्थस्य नाद्यः मुक्तिगतस्य मन्त्रादिसंस्कार विशेषैरानयनासंभवान्नापि द्वितीयः संसारस्थस्यापि देवजात्यनुप्रविष्टस्य संस्कारविशेषैनियमतः सन्निधानादर्शनात्कादाचित्कस्य च तस्य प्रतिष्ठाऽप्रतिष्ठाऽप्रयोज्यत्वादिति पर्यनुयोगे सत्यात्मीयभावस्यैव विशि
For Private & Personal Use Only
टीकाद्वय
समेतम्.
॥ ४१ ॥
Jainelibrary.org