________________
श्रीषोडश
टीकाद्वयसमेतम्.
प्रकरणम्.
॥४०॥
CARRANCat
प्रधानानुषङ्गिकप्रतिपत्त्यर्थ दृष्टान्तमाह ॥ कृषिकरण इव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः। फलमिह धान्यावाप्तिः परमं निर्वाणमिव बिम्बात ___ य० कृषिकरण इव पलालं प्रतीतं नियमादत्र जिनविम्बकारणे आनुषंगिकोऽभ्युदयः स्वर्गादिः फलमिह दृष्टान्ते धान्यावाप्तिः सस्यलाभः, परमं निर्वाणमिव बिम्बात् धान्यनिर्वाणावाप्त्योः साम्यं दर्शयति ॥१६॥
उ. प्रधानानुषङ्गभावे दृष्टान्तमाह कृषीत्यादि । कृषिकरणे पलालमिव नियमादत्र जिनबिम्बकारेण आनुषंगिकोऽभ्युदयः स्वर्गादिः सच्छायपथेनास्य मोक्षनयनस्वभावत्त्वात् । परमं मुख्यं फलमिह जगति बिम्बानिर्वाणं भवति धान्यावाप्तिरिव कृषिकरणादिति विपरिणतमनुषज्यतेऽन्यथाऽसङ्गतेर्विधिना कृषिकरणविम्बकरणयोः पलालाभ्युदययोर्धान्यनिर्वाणावाप्स्योश्च साम्यमिति सिद्धं ॥ १६ ॥७॥
॥ इति सप्तमं षोडशकम् ॥ एवं बिम्बकारणविधिमुपदर्य प्रतिष्ठाविधिमाह ॥ निष्पन्नस्यैवं खलु जिनविम्बस्योदिता प्रतिष्ठाशु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ॥१॥ __ य० निष्पन्नस्य निष्पत्तिमतः एवमुक्तरीत्या खलुशब्दो वाक्यालङ्कारे जिनबिम्बस्याहतप्रतिमाया उदिता गदिता प्रतिष्ठा प्रतिष्ठानमाशु शीघ्रं दशदिवसाभ्यन्तरतो दशदिवसाभ्यन्तरे सा च त्रिविधा समासेन । सा च प्रतिष्ठा त्रिभेदा सङ्केपेण ॥१॥
॥४०॥
Jain Education
a
l
For Private
Personal Use Only
Krainelibrary.org