SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ एवमाशयविशेषमभिधाय तेन विम्बकरणं समर्थयन्नाह ॥ एवंविधन यहिम्बकारणं तद्वदन्ति समयविदः । लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ॥१४॥ हा य० एवंविधेनाशयेन यद्विम्बकारणं पूर्वोक्तं तद्वदन्ति प्रतिपादयन्ति समयविदः शास्त्रज्ञा लोकोत्तरमागमिकमन्यदतो लौकिकमतोऽस्मादाशयविशेषसमन्वितात् जिनबिम्बकारणात् । अन्यल्लौकिकं वर्तते । अभ्युदयसारं च तद्भवति ॥१४॥ उ० ईदृविधिनाऽन्यथा च बिम्बकारणस्य नामभेदं फलभेदं चाभिधित्सुराह एवमित्यादि । एवंविधेनाशयेन प्रागुक्तेन यद्विम्बकारणं तत्समयविदः शास्त्रज्ञा लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च लोकोत्तरमागमिकमन्यदतो लौकिकमतोऽस्मादाशयविशेषसमन्वितात् जिनबिम्बकारणादन्यल्लौकिकं वर्तते अभ्युदयसारं च तद्भवति ॥ १४ ॥ लौकिकमभ्युदयसारमित्युक्तं लोकोत्तरं कीदृगित्याह ॥ लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ॥१५॥ य० लोकोत्तरंतु पुननिर्वाणसाधकं मोक्षसाधकं परमफलमिहाश्रित्य प्रकृष्टफलमङ्गीकृत्याभ्युदयोऽपि स्वग्गोंदिः, परमः प्रधानो भवति त्वत्रानुषङ्गेण भवत्येवात्र प्रसङ्गेन न मुख्यवृत्त्या ॥ १५ ॥ उ० लौकिकमभ्युदयसारमित्युक्तं लोकोत्तरं तु कीदृगित्याह । लोकेत्यादि । लोकोत्तरंतु पुनर्निर्वाणसाधकं परमं मुख्योदेश्यं फलमिहाश्रित्य अभ्युदयोऽपि हि स्वर्गादिः परमः प्रधानः भवति तु भवत्येवात्रानुषङ्गेणोद्देश्यसिद्धाववर्जनीयभावव्यापारलक्षणेन ॥१५॥ Jain Education in For Private Personal Use Only K ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy