SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्वय प्रकरणम् . समेतम्. उ० ननु किं रत्नकनकादिबिम्बकरणे विशिष्टं फलमाहोस्वित्परिणामविशेषादिति जिज्ञासायामाह । विम्बमित्यादि। बिम्ब प्रतिमारूपं महत्प्रमाणतः सुरूपं विशिष्टाङ्गायवसन्निवेशसौन्दर्य कनकादिमयं च सुवर्णरत्नादिमयं यः खल्वयं विशेषो बाह्यवस्तुगतो नास्माद्विशिष्टं फलं बाह्यवस्तुविशेषानुविधायी न फलविशेष इत्यर्थः तु पुनस्तद्विशिष्टं फलमिह प्रक्रमे आशयविशेषाद् यत्र भावोऽधिकस्तत्र फलमप्यधिकमिति हृदयम् । भावविशेषाधायकतया च बाह्यविशेषोऽप्याद्रियत एव तदुक्तं व्यवहारभाष्ये"लक्खणजुत्ता पडिमा पासाईआ समत्तलङ्कारा । पहायइ जह व मणं तह णिज्जरमो वियाणाहित्ति" ॥१२॥ आशयविशेषाद्विशिष्टं फलमित्युक्तं स एव आशयविशेषो यादृक्षः प्रशस्तो भवति तादृक्षमाह ।। आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः । चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः॥१३॥ | य० आगमतन्त्र आगमपरतत्र आगमानुसारी सततमनवरतं, स आगमो विद्यते येषां ते तद्वन्तस्तेषु भक्त्यादीनि भक्तिबहुमानविनयपूजनादीनि यानि लिङ्गानि तैः संसिद्धो निश्चितस्तद्वद्भक्त्यादिलिङ्गसंसिद्धः। चेष्टायां व्यापारकरणे । तस्मृतिमानागमस्मृतियुक्तः शस्तः खलु प्रशस्तो भवत्याशयविशेषः परिणामभेदः ॥ १३ ॥ ____उ० आशयविशेषः कीदृगिष्ट इत्याह । आगमेत्यादि । आगमतन्त्र आगमानुसारी सततमनवरतं तद्वतामागमवतां भ त्यादीनि यानि लिङ्गानि तैः संसिद्धो निश्चितः भक्त्यादीत्यादिना विनयपूजनादिग्रहः चेष्टायां प्रवृत्तौ तत्स्मृतिमानागम|स्मृतियुक्तः शस्तः प्रशस्तः खल्वाशयविशेषः परिणामभेदः॥ १३ ॥ ॥३९॥ Jain Education IRTina For Private Personal Use Only Mainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy