________________
श्रीषोडश
टीकाद्वय
प्रकरणम् .
समेतम्.
उ० ननु किं रत्नकनकादिबिम्बकरणे विशिष्टं फलमाहोस्वित्परिणामविशेषादिति जिज्ञासायामाह । विम्बमित्यादि। बिम्ब प्रतिमारूपं महत्प्रमाणतः सुरूपं विशिष्टाङ्गायवसन्निवेशसौन्दर्य कनकादिमयं च सुवर्णरत्नादिमयं यः खल्वयं विशेषो बाह्यवस्तुगतो नास्माद्विशिष्टं फलं बाह्यवस्तुविशेषानुविधायी न फलविशेष इत्यर्थः तु पुनस्तद्विशिष्टं फलमिह प्रक्रमे आशयविशेषाद् यत्र भावोऽधिकस्तत्र फलमप्यधिकमिति हृदयम् । भावविशेषाधायकतया च बाह्यविशेषोऽप्याद्रियत एव तदुक्तं व्यवहारभाष्ये"लक्खणजुत्ता पडिमा पासाईआ समत्तलङ्कारा । पहायइ जह व मणं तह णिज्जरमो वियाणाहित्ति" ॥१२॥
आशयविशेषाद्विशिष्टं फलमित्युक्तं स एव आशयविशेषो यादृक्षः प्रशस्तो भवति तादृक्षमाह ।। आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः । चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः॥१३॥ | य० आगमतन्त्र आगमपरतत्र आगमानुसारी सततमनवरतं, स आगमो विद्यते येषां ते तद्वन्तस्तेषु भक्त्यादीनि भक्तिबहुमानविनयपूजनादीनि यानि लिङ्गानि तैः संसिद्धो निश्चितस्तद्वद्भक्त्यादिलिङ्गसंसिद्धः। चेष्टायां व्यापारकरणे । तस्मृतिमानागमस्मृतियुक्तः शस्तः खलु प्रशस्तो भवत्याशयविशेषः परिणामभेदः ॥ १३ ॥ ____उ० आशयविशेषः कीदृगिष्ट इत्याह । आगमेत्यादि । आगमतन्त्र आगमानुसारी सततमनवरतं तद्वतामागमवतां भ
त्यादीनि यानि लिङ्गानि तैः संसिद्धो निश्चितः भक्त्यादीत्यादिना विनयपूजनादिग्रहः चेष्टायां प्रवृत्तौ तत्स्मृतिमानागम|स्मृतियुक्तः शस्तः प्रशस्तः खल्वाशयविशेषः परिणामभेदः॥ १३ ॥
॥३९॥
Jain Education
IRTina
For Private
Personal Use Only
Mainelibrary.org