________________
श्रीषोडश
प्रकरणम्. ॥ ३८ ॥
| स्मात् क्रीडनकादि क्रीडनकं विस्मयकृदुपभोगोपकरणजातमादिना भोगोपकरणसंग्रह इत्येवंप्रकारं चैतद्वालाद्यवस्थात्रयमनोरथसम्पादकं । इदमुक्तं भवति । शिल्पी वालो युवा मध्यमवया वा प्रतिमानिर्माणे व्याप्रियते, तस्य तदवस्थात्रयमनादृत्य प्रतिमागतावस्थात्रयभावनेन चैत्तदौर्हृदत्रयमुत्थाप्य शिल्प्यालम्बनेन तत्परिपूरणाय यतितव्यमिति ॥ ९॥ भावशुद्धेनेत्युक्तं तदुपदर्शनायाह ॥
| यद्यस्य सत्कमनुचितमिह वित्ते तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् १०॥
य० यत्स्वरूपेण यन्मात्रं यस्य सत्कं यस्य संबन्धि वित्तमितिगम्यते अनुचितमयोग्यमिह वित्ते मदीये । कथंचिदनुप्रविष्टं तस्य पुरुषस्य तस्माज्जातं तज्जमिह विम्वकरणे पुण्यं पुण्यकर्म भवत्वस्तु शुभाशयकरणात् शुभपरिणामकरणादित्ये वमुक्तनीत्या एतन्यायार्जितं वित्तं पूर्वोक्तं भावशुद्धं स्यात् । परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकरणानभिलाषाद्भावेनान्तः करणेन शुद्धं भवेत् ॥ १० ॥
उ० भावशुद्धेनेति यदुक्तं तद्विवरीषुराह । यदित्यादि । यद्यन्मात्रं यस्य सत्कं यस्य संबन्धि वित्तमितिगम्यतेऽनुचितं | स्वीकारायोग्यमिह मदीये वित्ते कथंचिदनुप्रविष्टं तस्य तत्स्वामिनस्तज्जं तद्वित्तोत्पन्नमिह विम्बकरणे पुण्यं भवत्वित्येवं शुभाशयकरणादेतन्न्यायार्जितवित्तं भावशुद्धं स्यात्परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकरणानभिलाषात्सर्वाशेन स्ववितशुद्धेः ॥ १० ॥
Jain Education International
For Private & Personal Use Only
| टीकाद्वय
समेतम्.
॥ ३८ ॥
www.jainelibrary.org