SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ ३८ ॥ | स्मात् क्रीडनकादि क्रीडनकं विस्मयकृदुपभोगोपकरणजातमादिना भोगोपकरणसंग्रह इत्येवंप्रकारं चैतद्वालाद्यवस्थात्रयमनोरथसम्पादकं । इदमुक्तं भवति । शिल्पी वालो युवा मध्यमवया वा प्रतिमानिर्माणे व्याप्रियते, तस्य तदवस्थात्रयमनादृत्य प्रतिमागतावस्थात्रयभावनेन चैत्तदौर्हृदत्रयमुत्थाप्य शिल्प्यालम्बनेन तत्परिपूरणाय यतितव्यमिति ॥ ९॥ भावशुद्धेनेत्युक्तं तदुपदर्शनायाह ॥ | यद्यस्य सत्कमनुचितमिह वित्ते तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् १०॥ य० यत्स्वरूपेण यन्मात्रं यस्य सत्कं यस्य संबन्धि वित्तमितिगम्यते अनुचितमयोग्यमिह वित्ते मदीये । कथंचिदनुप्रविष्टं तस्य पुरुषस्य तस्माज्जातं तज्जमिह विम्वकरणे पुण्यं पुण्यकर्म भवत्वस्तु शुभाशयकरणात् शुभपरिणामकरणादित्ये वमुक्तनीत्या एतन्यायार्जितं वित्तं पूर्वोक्तं भावशुद्धं स्यात् । परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकरणानभिलाषाद्भावेनान्तः करणेन शुद्धं भवेत् ॥ १० ॥ उ० भावशुद्धेनेति यदुक्तं तद्विवरीषुराह । यदित्यादि । यद्यन्मात्रं यस्य सत्कं यस्य संबन्धि वित्तमितिगम्यतेऽनुचितं | स्वीकारायोग्यमिह मदीये वित्ते कथंचिदनुप्रविष्टं तस्य तत्स्वामिनस्तज्जं तद्वित्तोत्पन्नमिह विम्बकरणे पुण्यं भवत्वित्येवं शुभाशयकरणादेतन्न्यायार्जितवित्तं भावशुद्धं स्यात्परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकरणानभिलाषात्सर्वाशेन स्ववितशुद्धेः ॥ १० ॥ Jain Education International For Private & Personal Use Only | टीकाद्वय समेतम्. ॥ ३८ ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy