________________
शिल्पिगतैर्युक्तं सहितं न्यायार्जितवित्तेन तु न्यायोपात्तद्रविणेन तु करणभूतेन जिनबिम्बं जिनप्रतिमारूपं भावशुद्धन भावेन सदन्तःकरणलक्षणेन शुद्धं यन्न्यायाजितवित्तं तेन ॥८॥
उ० यत एवं शिल्पिगताऽप्रीतिरयुक्ता ततस्तद्गतामाहार्येच्छया प्रीतिमुत्पाद्य जिनविम्ब कारयितव्यमित्यनुशास्ति । अधिकेत्यादि । अधिकगुणः क्रियमाणबिम्बप्रतियोगी भगवांस्तत्स्थैस्तद्वतिभिः स्वदौहुंदैः स्वमनोरथैः शिल्पिगतैर्युक्तं सहित नियमान्निश्चयेन न्यायाजितवित्तेनैव भावशुद्धेनान्तःकरणनिर्मलेन जिनबिम्ब कारयितव्यम् ॥८॥
स्वदौ«दैर्युक्तमित्युक्तं तद्विवरीषुराह ॥ अत्रावस्थात्रयगामिनो बुधैर्हृिदाः समाख्याताः। बालाद्याश्चैत्ता यत्तत्क्रीडनकादि देयमिति ॥ ९॥ __य. अत्र जिनबिम्बकारणे अवस्थात्रयगामिनो बालकुमारयुवलक्षणावस्थात्रयगामिनो बुधैर्विद्वद्भिदौठ्दा मनोरथाः समाख्याताः कथिता बालाद्याश्चैत्ता यत् चित्ते भवाश्चैत्ताः शिल्पिचित्तगता यद्यस्मात्तु वर्तन्ते । तत्तस्माच्चैत्तबालाद्यवस्थात्रयमनोरथसंपत्तये क्रीडनकादि क्रीडनकं विस्मयकारि भोगोपकारणजातं देयमुपढौकनीयमिति एवंप्रकारं इदमुक्तं भवति-शिल्पी बालो युवा मध्यमवया वा प्रतिमानिर्माणे व्याप्रियते तस्य तदवस्थात्रयमनादृत्य प्रतिमागतावस्थात्रय|दर्शिनश्चैत्ता ये दौ«दाः समुत्पद्यन्ते तत्परिपूरणाय यतितव्यम् ॥ ९॥
उ० उक्तदौहृदयोगमेव विवृणोति । अत्रेत्यादि । अत्र जिनबिम्बकारणेऽवस्थात्रयगामिनो बालकुमारयुवलक्षणावस्थात्रयानुसारिणः दौठ्दा मनोरथा बालाद्या बालादिशिल्प्यारोपिताश्चैत्ताश्चित्तप्रभवा बुधैः समाख्याता यद्यस्माद्वर्त्तन्ते तत्त
Jain Education in
For Private
Personal Use Only
Ruinelibrary.org