________________
श्रीषोडश
प्रकरणम्.
आणानि जिनबिम्बनिर्वर्तनानि तावन्ति तत्परिमाणानि तत्त्वेन परमार्थेन तावत्फलसंपत्तेः फलस्य भावानुसारित्वात्ततः प्री-
Iटीकाद्वय|तिविशेष इह सानुबन्धः कर्त्तव्य इति हृदयम् ॥ ६॥
समेतम्. | चित्तविनाशोऽत्र प्रतिषिद्ध इत्युक्तं तमाश्रित्याह ॥
अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया । सर्वापायनिमित्तं ह्येषा पापा न कर्त्तव्या॥७॥ | य० अप्रीतिरपि च चित्तविनाशरूपा । तस्मिन् शिल्पिनि क्रियमाणा भगवति जिने । परमार्थनीतितः परमार्थन्यायेन । कारयितुज्ञेया सर्वापायनिमित्तं हि यतः सर्वेषामपायानां प्रत्यवायानां निमित्तमप्रीतिस्तस्मादेषा पापाऽप्रीतिर्नर कर्तव्या न विधेया ॥७॥ । उ० चित्तविनाशनिषेधोक्तौ पुष्टहेतुमाह-अप्रीतिरित्यादि। अग्रीतिरपि च चित्तविनाशरूपा तस्मिन् शिल्पिनि बिम्बद्वारा क्रियमाणे भगवति जिने परमार्थनीतितः कारणारुचिः कार्यारुचिमूलेतिपरमार्थन्यायेन कारयितुज्ञेया। हि यतः सर्वेषामपायानां प्रत्यूहानां निमित्तमियमप्रीतिस्तस्मादेषा पापा न कर्त्तव्या न विधेया ॥७॥
कथं पुनस्तत्कारयितव्यमित्याह ॥ अधिकगुणस्थैर्नियमात् कारयितव्यं स्वदौ«दैर्युक्तम् । न्यायार्जितवित्तेन तु जिनबिम्बं भावशुद्धेन ॥८ ॥ ३७॥ य० अधिकगुणस्थैरधिकगुणवर्तिभिः प्राक्तनकालापेक्षया नियमान्नियमेन कारयितव्यं कारणीयं स्वदौहृदैः स्वमनोरथैः
Jan Edi
www.jainelibrary.org
For Private
tional
Personal Use Only