SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. आणानि जिनबिम्बनिर्वर्तनानि तावन्ति तत्परिमाणानि तत्त्वेन परमार्थेन तावत्फलसंपत्तेः फलस्य भावानुसारित्वात्ततः प्री- Iटीकाद्वय|तिविशेष इह सानुबन्धः कर्त्तव्य इति हृदयम् ॥ ६॥ समेतम्. | चित्तविनाशोऽत्र प्रतिषिद्ध इत्युक्तं तमाश्रित्याह ॥ अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया । सर्वापायनिमित्तं ह्येषा पापा न कर्त्तव्या॥७॥ | य० अप्रीतिरपि च चित्तविनाशरूपा । तस्मिन् शिल्पिनि क्रियमाणा भगवति जिने । परमार्थनीतितः परमार्थन्यायेन । कारयितुज्ञेया सर्वापायनिमित्तं हि यतः सर्वेषामपायानां प्रत्यवायानां निमित्तमप्रीतिस्तस्मादेषा पापाऽप्रीतिर्नर कर्तव्या न विधेया ॥७॥ । उ० चित्तविनाशनिषेधोक्तौ पुष्टहेतुमाह-अप्रीतिरित्यादि। अग्रीतिरपि च चित्तविनाशरूपा तस्मिन् शिल्पिनि बिम्बद्वारा क्रियमाणे भगवति जिने परमार्थनीतितः कारणारुचिः कार्यारुचिमूलेतिपरमार्थन्यायेन कारयितुज्ञेया। हि यतः सर्वेषामपायानां प्रत्यूहानां निमित्तमियमप्रीतिस्तस्मादेषा पापा न कर्त्तव्या न विधेया ॥७॥ कथं पुनस्तत्कारयितव्यमित्याह ॥ अधिकगुणस्थैर्नियमात् कारयितव्यं स्वदौ«दैर्युक्तम् । न्यायार्जितवित्तेन तु जिनबिम्बं भावशुद्धेन ॥८ ॥ ३७॥ य० अधिकगुणस्थैरधिकगुणवर्तिभिः प्राक्तनकालापेक्षया नियमान्नियमेन कारयितव्यं कारणीयं स्वदौहृदैः स्वमनोरथैः Jan Edi www.jainelibrary.org For Private tional Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy