SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ * 以***公*** वलितमेतजिनबिम्बाख्यं षोडशकमपि कांस्कान् प्रेक्षकानोल्लासयति । प्रतिष्ठाविधिषोडशकसन्दर्शितवस्तुस्वरूपं सम्यगूगम्भीरतरभावार्थानुमे यमभिदृश्यते । पूजाखरूपषोडशकेच पूजाखरूपमनेकविधं गहरार्थतया स्पष्टीचक्रेहा साम्प्रतकालीना लीनमानसाः श्रीमत्तीर्थकरपूजाविधौ यद्येतदीयां समयां व्याकृतामर्थपदवीं समवलोक्य सादरं हृदि निदधति चेद्विशुद्धपूजाप्रभावप्रकाशो विशेषतो जनमनोगतो जगति प्रसरेत्। पूजाफलषोडशकञ्च प्रभुमूर्तिपूजाविधायी ना कीदृशं तजं फलमश्नुते कामवस्थामवलम्बते चैतद्विवेचनं समासेन स्फुटतरं निवेदयति. | श्रुतज्ञानलिङ्गषोडशके च मिथ्यात्वदुन्तिनिर्हरणतिग्मदीधितिश्रुतज्ञानमुपक्रम्य विविधकलाकौशल्यसुवासितचित्तः समासादितयौवनो नरो निकामं प्रमत्तयुवतिजनप्रगीतगीतमाधुर्य श्रोत्रपुटेन निपीय यथा रंरज्यते, तस्मादप्यधिकतरो रागः श्रुतज्ञानं शृण्वतां मतिमज्जनानांचेतःखवलग्नोऽभिजायते, क्षान्त्यादिगुणनीरधौ पूज्यतमे गुरुजनेऽपि च तच्छ्रोतॄणामधिकैव सेव्यबुद्धिः प्रकाशते, इत्याद्यनेकविधविषय स्वरूपं स्फुटं व्यावर्णि । दीक्षाधिकारपोडशके च दीक्षाग्रहणे कीदृग् लक्षणलक्षितः पुमानधिकारवान् भवति ? तत्स्वरूपमनेकधाऽनन्यहेतुच दायेन गभीरतरलक्ष्यार्थग्राहिणा निरपादि, दीक्षाधिकारानर्हस्य कस्यचिद्दीक्षाप्रदानं विधीयते तद्वसन्ततॊ बालजनरञ्जनायकृत्रिमनृपप्रतिकृति-18 वद्विज्ञातव्यं सुज्ञजनैरित्यादि बहुधाविषयखरूपं व्यावर्णितम् । गुरुविनयषोडशकेच गुरुशुश्रूषैककार्योन्मुखैरन्तेवासिभिश्च कीदृक् प्रकारेण गुरु विनयः सम्पादनीयः सद्धर्ममूलं विनयोऽस्तीत्यादि बहुविधता प्ररूपिता दरीदृश्यते । योगभेदाख्ये षोडशके च योगगतभेदानां प्रतिपादनं दापोडशभिः श्लोकः पार्थक्येन व्यधायि । ध्येयखरूपषोडशकंच यथार्थतावलीढं ध्यातृध्येयखरूपमक्लिष्टतरभावार्थ प्रद्योतयति । समरसाभिधेये ***八*中川幸Y令 lain Education HACE For Private & Personal Use Only lainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy