SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश- प्रकरणम् निर्णयन्ति श्रीमद्धरिभद्रसूरि समये " चैत्यवासिनां " बहुतरा सङ्ख्याऽश्रयत । तस्मिंश्च काले चैत्यवासिश्रावकाणां जिनमन्दिरप्रतिमापूजादिशै- पर्यालो. थिल्यं पूर्वसूरिकृतग्रन्थवादेनाऽनुमीयते, तन्निरासार्थ गृहीतमहाव्रतानां श्रमणानां भावपूजाधिकारित्वमनवद्यं समस्तीत्यादिभावनां निज-11 वितन्यते हृदयाने भावयता श्रीमद्धरिभद्रसूरिणा गाम्भीर्यगरिम्णा पूजाखरूपप्रकरणस्य पूजाफलप्रकरणस्यच समीचीनं विशुद्धतरभावमनल्पसारं विवेचनमकारीतिहेतोरपि सम्भावना क्रियते ॥ धर्मपरीक्षा मीमांसायाम् , श्रीमदुपाध्यायस्त्वतीवकृतावतारस्तत्प्रतिपादकहेतुवृन्दान् सयुक्ति कान् प्राकाशयत् । देशनाप्रकरणोक्तगूढभावार्थमाधुर्य्यन्त्वलौकिकमेव विभाव्यते. समुचितचारित्रविभूषणैर्ऋतिभिः कदा कस्मिन् प्रदेशे केषामग्रे यथाधिकारं भव्यजनोद्दिधीर्षया देशनादानं विधेयमिति स्फुटतरं तत् खरूपं विज्ञातुमिदं देशनाप्रकरणमवश्यमनायासेन दृक्पथं नेतव्यम्-" धर्मलक्षणाभिख्ये षोडशके " " यथानाम तथा गुणाः " इति न्यायं सत्यापयितुं समानि धर्मलक्षणानि विशदीकृत्य विनिवे-1 शितानि विलोक्यन्ते, धर्मेच्छुलिङ्गीया विषयाश्चागाधगाम्भीर्या अनघगुणभाजो नितान्तरसनिर्भरास्तत्त्वबुभुत्सितानामश्रमेण सदर्थप्राप्तिहेतवः | प्रतिश्लोकार्थस्फुटतामनपाकृत्य विवेचिताः सन्ति । लोकोत्तरतत्त्वप्राप्तिनामनि षोडशके ये ये तत्त्वांशास्तत्रभवता सूरिणोपनिबद्धास्तान्यथा यथाऽवगाह्य सूक्ष्मतराप्रतिमप्रतिभाप्रकाशेन विलोचनातिथीन् प्रकुर्वन्ति ये मेधाविनो भावाऽविनाभाविनस्तथातथैतदीयमनन्तगौरवत्त्वमत्युच्चा| शयत्वञ्च तैरेवाखाद्यतेतराम् । जिनमन्दिरश्च कीदृगू विधिना निर्मापयितव्यं तदधिकारोऽत्यल्पीयसा श्लोकसम्बन्धन प्रतिपादितस्ततस्पष्टीकरणञ्च जिनमन्दिरषोडशकगतमप्रमेयं प्रमोदं जनयति जनानां चेतसि । जिनबिम्बं कदा केन कीदृग् भावेन विधातव्यमित्यादिरमणीयतरभावार्थसं Jain Education in national For Private Personal Use Only wwwjanary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy