SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ य० जिनभवने जिनायतने तद्विम्ब जिनबिम्ब, कारयितव्यं कारणीयं द्रुतं तु शीघ्रमेव बुद्धिमता बुद्धिसंपन्नेन, किमिति दुतं कारयितव्यमित्याह हियस्मात्साधिष्ठानं साधिष्ठातृकमेव जिनबिम्वेनैव तद्भवनं प्रस्तुतं वृद्धिमद्भवति वृद्धिभाग्भवति॥१॥ I उ० एवं जिनभवनकारणविधानमभिधाय तद्विम्बस्य कारयितव्यतां सङ्गमयति । जिनेत्यादि । जिनभवने तस्य जिनस्य बिम्ब कारयितव्यं द्रुतं तु शीघ्रमेव बुद्धिमता कार्यक्रमधीशालिना हि यत एवं जिनबिम्बकारणे तत् प्रस्तुतं भवन साधिष्ठानमधिष्ठातृसहितं वृद्धिमद्भवति तजनितपुण्यस्य तत्प्रवर्द्धकत्वात् ॥१॥ | तद्विम्बकारणविधिमाह ॥ जिनबिम्बकारणविधिः काले पूजापुरस्सरं कर्तुः । विभवोचितमूल्याऽर्पणमनघस्य शुभेन भावेन ॥२॥ | य० जिनबिम्बकारणविधिरभिधीयत इति वाक्यशेषःकालेऽवसरे पूजापुरःसरंभोजनपत्रपुष्पफलपूजापूर्वक कर्तुः शिल्पि नः, वि(वै)ज्ञानिकस्य विभवोचितस्य, मूल्यस्य धनस्यार्पणं समर्पणमनघस्याव्यसनस्य, शुभेन प्रशस्तेन, भावेनान्तःकरणेन॥२॥ 8. उ. बिम्बकारणविधिमाह । जिनेत्यादि । जिनबिम्बकारणविधिरभिधीयत इति वाक्यशेषः। काले शुभमुहूर्तादौ, पूजा भोजनपत्रपुष्पफलादिना पुरस्सरा यत्र यस्यां क्रियायां । तथा कर्तुः शिल्पिनः, विभवोचितस्य स्वसंपदनुसारिणो मूल्यस्यापेणमनघस्य व्यसनरहितस्य, शुभेन प्रशस्तेन, भावेनाध्यवसायेन ॥२॥ अनघस्येत्युक्तं तद्व्यतिरेकेणाह ॥ नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्यमिति।काले च दानमुचितं शुभभावेनैव विधिपूर्वम् ॥३॥ lain Education Cena For Private Personal Use Only jainelitrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy