________________
य० जिनभवने जिनायतने तद्विम्ब जिनबिम्ब, कारयितव्यं कारणीयं द्रुतं तु शीघ्रमेव बुद्धिमता बुद्धिसंपन्नेन, किमिति दुतं कारयितव्यमित्याह हियस्मात्साधिष्ठानं साधिष्ठातृकमेव जिनबिम्वेनैव तद्भवनं प्रस्तुतं वृद्धिमद्भवति वृद्धिभाग्भवति॥१॥ I उ० एवं जिनभवनकारणविधानमभिधाय तद्विम्बस्य कारयितव्यतां सङ्गमयति । जिनेत्यादि । जिनभवने तस्य जिनस्य बिम्ब कारयितव्यं द्रुतं तु शीघ्रमेव बुद्धिमता कार्यक्रमधीशालिना हि यत एवं जिनबिम्बकारणे तत् प्रस्तुतं भवन साधिष्ठानमधिष्ठातृसहितं वृद्धिमद्भवति तजनितपुण्यस्य तत्प्रवर्द्धकत्वात् ॥१॥ | तद्विम्बकारणविधिमाह ॥ जिनबिम्बकारणविधिः काले पूजापुरस्सरं कर्तुः । विभवोचितमूल्याऽर्पणमनघस्य शुभेन भावेन ॥२॥ | य० जिनबिम्बकारणविधिरभिधीयत इति वाक्यशेषःकालेऽवसरे पूजापुरःसरंभोजनपत्रपुष्पफलपूजापूर्वक कर्तुः शिल्पि
नः, वि(वै)ज्ञानिकस्य विभवोचितस्य, मूल्यस्य धनस्यार्पणं समर्पणमनघस्याव्यसनस्य, शुभेन प्रशस्तेन, भावेनान्तःकरणेन॥२॥ 8. उ. बिम्बकारणविधिमाह । जिनेत्यादि । जिनबिम्बकारणविधिरभिधीयत इति वाक्यशेषः। काले शुभमुहूर्तादौ, पूजा
भोजनपत्रपुष्पफलादिना पुरस्सरा यत्र यस्यां क्रियायां । तथा कर्तुः शिल्पिनः, विभवोचितस्य स्वसंपदनुसारिणो मूल्यस्यापेणमनघस्य व्यसनरहितस्य, शुभेन प्रशस्तेन, भावेनाध्यवसायेन ॥२॥
अनघस्येत्युक्तं तद्व्यतिरेकेणाह ॥ नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्यमिति।काले च दानमुचितं शुभभावेनैव विधिपूर्वम् ॥३॥
lain Education
Cena
For Private
Personal Use Only
jainelitrary.org