________________
श्रीषोडश
प्रकरणम्.
LAKAKADCAREEKRECALCALC
प्रयत्नपूर्वक प्रवर्त्तमानस्य निष्फलपरिहारेण सफलमेव कुर्वतः यतोऽवश्यमेवारंभांतरेभ्योऽस्ति गरीयान्विशेष इति । विहि- टीकाद्वयतमतोऽदुष्टमेतदिति विहितं शास्त्रे जिनभवनमतो हेतोरदुष्टमदोषवदेतत्पूर्वोक्तं जिनभवनकारणमिति ॥ १६॥६॥ उ० ननु पृथिव्याधुपमर्दमन्तरेण जिनभवनकारणं न संभवति तत्र च नियमेन हिंसेति कथमतो धर्मवृद्धिरित्याशं
समेतम्. क्याह । यतनात इत्यादि। यतना रागद्वेषरहितः शास्त्राज्ञाशुद्धः प्रयत्नः । “रागद्दोसविउत्तो जोगो असढस्स होइ जयणाओ" इत्यागमात् । ततो नच नैव हिंसा जिनभवनविधाने यतनायां सत्यां भावहिंसानुपपत्तेस्तस्या एव शास्त्रे परिहर्त्तव्यत्त्वेन 8 प्रतिपादनाद् द्रव्यहिंसायास्तु सर्वथा साधुविहारादावपि दुःपरिहरत्वाद्रव्यहिंसामप्याश्रित्याह । यस्मादेषैव यतनैव तन्निवृत्तिफला हिंसानिवृत्तिफला कथमिति चेत्तस्यां हिंसायामधिकनिवृत्तेरधिकारंभत्यागस्य भावात् तत्र हि जिनभवनादिविधाने सर्वादरेण प्रवर्त्तमानस्य निष्फलपरिहारेण सफलमेव कुर्वतोऽवश्यमेवारत्यारंभान्तरनिवृत्तिविशेषः विहितं शास्त्रे 8 जिनभवनमतो हेतोरदुष्टमदोषवदेतन्जिनभवनविधानमिति विहितत्त्वादेव न निरारंभसामायिकादिनैतदन्यथासिद्धिरेकानुष्ठानस्य विहितान्यानपवादकत्त्वादन्यथा दानादीनामपि तेनान्यथासिद्ध्यापत्तेरिति दिक् ॥ १६ ॥ ६॥
॥इति षष्टं षोडशकम् ॥
एवं जिनभवनकारणविधानमभिधाय तद्विम्बस्य कारयितव्यतां प्रत्याह । जिनभवने तबिम्ब कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद्भवति ॥१॥
Jain Education in
national
For Private & Personal Use Only
www.jainelibrary.org