SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ हि निश्चितमहीयमानचैत्यायतनसंबन्धिमूलधनेन हेतुना कृत्वा तद्धि मूलधनं श्राद्धैः सर्वप्रयत्नेन परिपालयद्भिः संवर्द्धय-I द्भिश्च तथाऽक्षयं कर्त्तव्यं यथाऽभिसन्धिविशेषशुद्धेन तेन बालकवृद्धग्लानसाधुसाधर्मिकप्रभृतीनामुपष्टंभादाधाकर्मिकादिदोषरहिततत्प्रतिबद्धबहिर्मण्डपादौ साधूनामवस्थानं धर्मोपदेशाय कल्पते क्षेत्रेऽपि च तादृशचैत्यस्फातिगुणयुक्त एव तेपामवस्थानं कल्पते । एतद्गुणमन्तरेण तु क्षेत्रान्तरमाश्रयणीयं स्यात्तेनासौ लोकोत्तरतत्त्वसंप्राप्तिव्यवस्थितो गृही देशका-18/ लाद्यपेक्षया साध्ववस्थानायैव सर्वमेवं विधत्ते एवमुक्तन्यायेन ज्ञेयमिदं जिनभवनं शीर्णोद्धारद्वारेणानेकपुरुषसन्तानाश्रि तोपकारफलस्यावन्ध्यत्त्वाद्वंशस्य सकलस्यैव तरकाण्डं तरणकाष्ठं एवं हि कुर्वता सकलोऽपि भाविपुरुषप्रवाहः संसारा-1 ६ निस्तारितो भवति । पूर्वपुरुषपक्षपाताहिततच्चैत्यभक्तिविशेषेण स्ववंशेन सद्धर्मप्रत्युपालंभादितरचैत्येष्वपि यथाशक्ति भक्त्यत्यागेन मिथ्यात्वाद्यसिद्धेरिति द्रष्टव्यम् ॥ १५ ॥ ननु च पृथिव्याधुपमर्दमंतरेण जिनभवनकारणं न संभवति तत्र च नियमेन हिंसांगीकर्तव्यत्याशंक्याह । यतनातो न च हिंसा यस्मादेषैव तन्निवत्तिफला। तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ॥१६॥६॥ य. यतनातः प्रयत्नात् शास्त्रोक्तान्न च नैव हिंसा यथोक्तं "रागहोसविउत्तो जोगो असढस्स होइ जयणाओ" एवं| यतनालक्षणाभिधानाद्रागद्वेषविमुक्तत्त्वेन भावतो हिंसानुपपत्तेस्तस्याश्च भावहिंसायाः शास्त्रे परिहर्त्तव्यत्त्वेन प्रतिपादनात् द्रव्यहिंसामप्यङ्गीकृत्य यस्मादैव यतनैव तन्निवृत्तिफला हिंसानिवृत्तिफला कथं पुनहिंसानिवृत्तिफलत्त्वं यतनाया इत्याशयाह । तदधिकनिवृत्तिभावात् । तस्यां हिंसायामधिकनिवृत्तिरधिकारंभनिवृत्तिस्तद्भावात् तत्र हि जिनभवनादिविधाने Jain Education international For Private Personal Use Only wowww.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy