________________
हि निश्चितमहीयमानचैत्यायतनसंबन्धिमूलधनेन हेतुना कृत्वा तद्धि मूलधनं श्राद्धैः सर्वप्रयत्नेन परिपालयद्भिः संवर्द्धय-I द्भिश्च तथाऽक्षयं कर्त्तव्यं यथाऽभिसन्धिविशेषशुद्धेन तेन बालकवृद्धग्लानसाधुसाधर्मिकप्रभृतीनामुपष्टंभादाधाकर्मिकादिदोषरहिततत्प्रतिबद्धबहिर्मण्डपादौ साधूनामवस्थानं धर्मोपदेशाय कल्पते क्षेत्रेऽपि च तादृशचैत्यस्फातिगुणयुक्त एव तेपामवस्थानं कल्पते । एतद्गुणमन्तरेण तु क्षेत्रान्तरमाश्रयणीयं स्यात्तेनासौ लोकोत्तरतत्त्वसंप्राप्तिव्यवस्थितो गृही देशका-18/ लाद्यपेक्षया साध्ववस्थानायैव सर्वमेवं विधत्ते एवमुक्तन्यायेन ज्ञेयमिदं जिनभवनं शीर्णोद्धारद्वारेणानेकपुरुषसन्तानाश्रि
तोपकारफलस्यावन्ध्यत्त्वाद्वंशस्य सकलस्यैव तरकाण्डं तरणकाष्ठं एवं हि कुर्वता सकलोऽपि भाविपुरुषप्रवाहः संसारा-1 ६ निस्तारितो भवति । पूर्वपुरुषपक्षपाताहिततच्चैत्यभक्तिविशेषेण स्ववंशेन सद्धर्मप्रत्युपालंभादितरचैत्येष्वपि यथाशक्ति भक्त्यत्यागेन मिथ्यात्वाद्यसिद्धेरिति द्रष्टव्यम् ॥ १५ ॥
ननु च पृथिव्याधुपमर्दमंतरेण जिनभवनकारणं न संभवति तत्र च नियमेन हिंसांगीकर्तव्यत्याशंक्याह । यतनातो न च हिंसा यस्मादेषैव तन्निवत्तिफला। तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ॥१६॥६॥
य. यतनातः प्रयत्नात् शास्त्रोक्तान्न च नैव हिंसा यथोक्तं "रागहोसविउत्तो जोगो असढस्स होइ जयणाओ" एवं| यतनालक्षणाभिधानाद्रागद्वेषविमुक्तत्त्वेन भावतो हिंसानुपपत्तेस्तस्याश्च भावहिंसायाः शास्त्रे परिहर्त्तव्यत्त्वेन प्रतिपादनात् द्रव्यहिंसामप्यङ्गीकृत्य यस्मादैव यतनैव तन्निवृत्तिफला हिंसानिवृत्तिफला कथं पुनहिंसानिवृत्तिफलत्त्वं यतनाया इत्याशयाह । तदधिकनिवृत्तिभावात् । तस्यां हिंसायामधिकनिवृत्तिरधिकारंभनिवृत्तिस्तद्भावात् तत्र हि जिनभवनादिविधाने
Jain Education international
For Private
Personal Use Only
wowww.jainelibrary.org