SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ समेतम्. श्रीषोडशएवं जिनभवनकारणमभिधाय तद्गतविशेषमाह ॥ टीकाद्वयदेयं तु न साधुभ्यस्तिष्टंति यथा च ते तथा कार्यम् । अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम् ॥१५॥ प्रकरणम्. य० देयं तु न साधुभ्यो यतिभ्यो न देयमेव यथा युष्मदीयमेतदत्र शीर्णोद्धारादि भवद्भिर्विधेयं किं तु स्वयमेव तत्प्रति॥३४॥ जागरणीयं तिष्ठति यथा च ते तथा कार्यम् ते साधवो यथा च तिष्ठन्ति तथा विधेयं कथं पुनस्तेषां साधूनां सबालवृद्धानां तत्रायतनेऽवस्थानमित्याह । अक्षयनीव्या हि नीविभूलधनं स्यादिति प्रसिद्धिः, अक्षया चासौ नीविश्च तया करणभूतया। यत्तन्मूलधनमायतनसंबंधि तत्सर्वप्रयत्नेन परिपालयद्भिः संवर्द्धयद्भिश्चाक्षयं कर्त्तव्यमित्यक्षयनीविरक्षयनीतिर्वा बालवृद्धग्लानसाधुसाधर्मिकप्रभृतीनां हि तदुपष्टंभादेव साधूनां तत्रावस्थानं प्रकल्पते । अन्यथैतद्गुणमन्तरेण क्षेत्रान्तरमाश्रयणीयं स्यात्तेनासौ लोकोत्तरतत्त्वसंप्राप्तिव्यवस्थितो गृही सर्व देशकालाद्यपेक्षया साध्ववस्थानायैवं विधत्ते । एवं ज्ञेयमिदं वंशतरकाण्ड एवमुक्तन्यायेन ज्ञेयमिदं जिनभवनं शीर्णोद्धारद्वारेणानेकपुरुषसन्तानमाश्रित्य स्वपरोपकारत्त्वेन वंशस्य सकलस्यैव तरकाण्डं तरणोपायरूपमनेन हि एवं कुर्वता सकलोऽपि भाविपुरुषप्रवाहः सद्धर्मावाप्त्या संसारांबुनिधेस्ताहरितो भवति । स्ववंशजपूर्वपुरुषपक्षपातेन सद्धर्मप्रवृत्युपलंभादिति ॥१५॥ | उ० एवं जिनभवनकारणमभिधाय तद्गतविशेषमाह । देयं त्वित्यादि । तन्जिनभवनं कृत्वा साधुभ्यस्तु न देयं यथा ह युष्मदीयमेतत्तदत्र जीर्णोद्धारादि भवद्भिर्विधेयमिति । किं तु स्वयमेव तत् प्रतिजागरणीयं व्युत्पन्नश्रद्धानामात्यन्तिकका-18 ॥ ३४॥ रण विना साधूनां द्रव्यस्तवनियोजनायोगात् , यथा च ते साधवः सवालवृद्धास्तत्रायतने तिष्ठन्ति तथा कार्यमक्षयनीव्या Jain Education For Private Personal Use Only (M ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy