________________
समेतम्.
श्रीषोडशएवं जिनभवनकारणमभिधाय तद्गतविशेषमाह ॥
टीकाद्वयदेयं तु न साधुभ्यस्तिष्टंति यथा च ते तथा कार्यम् । अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम् ॥१५॥ प्रकरणम्.
य० देयं तु न साधुभ्यो यतिभ्यो न देयमेव यथा युष्मदीयमेतदत्र शीर्णोद्धारादि भवद्भिर्विधेयं किं तु स्वयमेव तत्प्रति॥३४॥ जागरणीयं तिष्ठति यथा च ते तथा कार्यम् ते साधवो यथा च तिष्ठन्ति तथा विधेयं कथं पुनस्तेषां साधूनां सबालवृद्धानां
तत्रायतनेऽवस्थानमित्याह । अक्षयनीव्या हि नीविभूलधनं स्यादिति प्रसिद्धिः, अक्षया चासौ नीविश्च तया करणभूतया। यत्तन्मूलधनमायतनसंबंधि तत्सर्वप्रयत्नेन परिपालयद्भिः संवर्द्धयद्भिश्चाक्षयं कर्त्तव्यमित्यक्षयनीविरक्षयनीतिर्वा बालवृद्धग्लानसाधुसाधर्मिकप्रभृतीनां हि तदुपष्टंभादेव साधूनां तत्रावस्थानं प्रकल्पते । अन्यथैतद्गुणमन्तरेण क्षेत्रान्तरमाश्रयणीयं स्यात्तेनासौ लोकोत्तरतत्त्वसंप्राप्तिव्यवस्थितो गृही सर्व देशकालाद्यपेक्षया साध्ववस्थानायैवं विधत्ते । एवं ज्ञेयमिदं वंशतरकाण्ड एवमुक्तन्यायेन ज्ञेयमिदं जिनभवनं शीर्णोद्धारद्वारेणानेकपुरुषसन्तानमाश्रित्य स्वपरोपकारत्त्वेन वंशस्य
सकलस्यैव तरकाण्डं तरणोपायरूपमनेन हि एवं कुर्वता सकलोऽपि भाविपुरुषप्रवाहः सद्धर्मावाप्त्या संसारांबुनिधेस्ताहरितो भवति । स्ववंशजपूर्वपुरुषपक्षपातेन सद्धर्मप्रवृत्युपलंभादिति ॥१५॥
| उ० एवं जिनभवनकारणमभिधाय तद्गतविशेषमाह । देयं त्वित्यादि । तन्जिनभवनं कृत्वा साधुभ्यस्तु न देयं यथा ह युष्मदीयमेतत्तदत्र जीर्णोद्धारादि भवद्भिर्विधेयमिति । किं तु स्वयमेव तत् प्रतिजागरणीयं व्युत्पन्नश्रद्धानामात्यन्तिकका-18
॥ ३४॥ रण विना साधूनां द्रव्यस्तवनियोजनायोगात् , यथा च ते साधवः सवालवृद्धास्तत्रायतने तिष्ठन्ति तथा कार्यमक्षयनीव्या
Jain Education
For Private
Personal Use Only
(M
ainelibrary.org