________________
श्रीषोडश
टीकाद्धयसमेतम.
प्रकरणम्.
॥३३॥
स्वाशयवृद्धिरित्युक्तं तत्र कः खाशय इत्याह ॥ देवोद्देशेनैतगृहिणां कर्तव्यमित्यलं शुद्धः । अनिदानः खलु भावः खाशय इति गीयते तज्ज्ञैः ॥ १२॥
या देवोद्देशेन देवाभिसन्धिना । एतन्जिनभवनं गृहिणां कर्त्तव्यं विधेयमित्यलं, शुद्धो दोषरहितोऽनिदानः खलु भावो निदानरहित एव भावोऽध्यवसायः स्वाशय इति गीयते तज्ज्ञैः शुभाशय इत्युच्यते तद्वेदिभिः॥ १२॥
उ० अथ स्वाशयवृद्धिर्वाच्या तत्र कः स्वाशय इत्याह । देवेत्यादि । देवोद्देशेन जिनभवनभक्त्यभिसन्धिमात्रेणैतन्जिनभवनं गृहिणां कर्तव्यं नत्त्वैहिकादिफलाभिलाषेण इत्येषोऽलमत्यर्थ शुद्धो निर्दोषोऽनिदानः खलु निदानरहित एव भावोऽध्यवसायः स्वाशयः शुभाशय इति गीयते तजस्तद्वेदिभिः ॥ १२ ॥ । अधुना वृद्धिमाह ॥
प्रतिदिवसमस्य वृद्धिः कृताकृतप्रत्युपेक्षणविधानात्। एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये ॥१३॥ ___ य० प्रतिदिवसमस्य कुशलाशयस्य वृद्धिरभ्युदयरूपा । कृताकृतप्रत्युपेक्षणविधानात् । इदं कृतं निर्वतितमिदमकृतं करणीयमद्यापि भाविनि काले तयोः प्रत्युपेक्षणमवलोकनं तद्विधानात् । यथोक्तं फलद्वारेण । “प्रशान्ताः सुगतिं यान्ति संयताः स्वर्गगामिनः। शांतायतनकर्तृणां सदा पुण्यं प्रवर्द्धते ॥१॥" एवमुक्तेन न्यायेनेदं जिनभवनं क्रियमाणं विधीयमानं, शस्तं प्रशस्तमिहाधिकारे निदर्शितं नितरां दर्शितमनुज्ञातं, समये सिद्धान्ते ॥ १३ ॥ | उ० एतद्बुद्धिमाह । प्रतीत्यादि । प्रतिदिवसमस्य कुशलाशयस्य वृद्धिः कार्या कृताकृतयोरेतत्प्रतिबंधेन निष्पन्ननिष्पा
Jain Education international
For Private Personal Use Only