SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ भृतकानतिसंधानमित्युक्तं ते कीदृशा इत्याह ॥ भूतका अपि कर्त्तव्या यइह विशिष्टाः स्वभावतः केचित्।यूयमपि गोष्ठिका इह वचनेन सुखं तु ते स्थाप्याः१० य० भृतका अपि कर्मकरा अपि कर्तव्या विधेया य इह विशिष्टा लोकव्यवहारेण स्वभावतः केचित् स्वभावेनैव किमिति विशिष्टा आश्रीयन्त इत्याह । यूयमपि भवन्तोऽपि गोष्ठिका इह प्रस्तुतजिनभवने अनेन वचनेन सुखं तु सुखेनैव ते स्थाप्याः स्थापनीयाः प्रस्तुतकार्ये विशिष्टत्त्वाद्भवन्ति ॥१०॥ उ० भृतकानतिसन्धानगतमाह । भृतका इत्यादि । भृतकाः कर्मकरा अपि कर्तव्या इह ये विशिष्टा लोकव्यवहारेण स्वभावतः स्वभावेनैव केचिद्भवंति यूयमपि भवंतोऽपि गोष्ठिकाः सहाया इह जिनभवनविधानेऽनेन वचनेन सुखं तु सुखेनैव ते स्थाप्या विशिष्टत्त्वादित्थं स्थापितास्ते निर्वाहका भवन्ति ॥१०॥ अनतिसंधानमेवाह ॥ अतिसंधानं चैषां कर्त्तव्यं न खलु धर्ममित्राणां । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव॥११॥ | य० अतिसन्धानं च वञ्चनं, एषां भृतकानां कर्त्तव्यं न खलु नैव कर्त्तव्यं, धर्ममित्राणां धर्मसुहृदां, किमिति न व्याजादिह धर्मः किं तु निर्व्याजप्रवृत्तेरेव भवति तु शुद्धाशयादेव निर्व्याजप्रवृत्तिगतात् ॥११॥ ..उ. अतीत्यादि । एषां भृतकानामतिसन्धानं च न खलु नैव कर्त्तव्यं धर्ममित्राणां धर्मसुहृदां किमिति इह शुभकमणि न व्याजाद्धर्मः किं तु शुद्धाशयादेव निर्व्याजपरिणामादेव ॥११॥ JainEducation international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy