________________
भृतकानतिसंधानमित्युक्तं ते कीदृशा इत्याह ॥ भूतका अपि कर्त्तव्या यइह विशिष्टाः स्वभावतः केचित्।यूयमपि गोष्ठिका इह वचनेन सुखं तु ते स्थाप्याः१०
य० भृतका अपि कर्मकरा अपि कर्तव्या विधेया य इह विशिष्टा लोकव्यवहारेण स्वभावतः केचित् स्वभावेनैव किमिति विशिष्टा आश्रीयन्त इत्याह । यूयमपि भवन्तोऽपि गोष्ठिका इह प्रस्तुतजिनभवने अनेन वचनेन सुखं तु सुखेनैव ते स्थाप्याः स्थापनीयाः प्रस्तुतकार्ये विशिष्टत्त्वाद्भवन्ति ॥१०॥
उ० भृतकानतिसन्धानगतमाह । भृतका इत्यादि । भृतकाः कर्मकरा अपि कर्तव्या इह ये विशिष्टा लोकव्यवहारेण स्वभावतः स्वभावेनैव केचिद्भवंति यूयमपि भवंतोऽपि गोष्ठिकाः सहाया इह जिनभवनविधानेऽनेन वचनेन सुखं तु सुखेनैव ते स्थाप्या विशिष्टत्त्वादित्थं स्थापितास्ते निर्वाहका भवन्ति ॥१०॥
अनतिसंधानमेवाह ॥ अतिसंधानं चैषां कर्त्तव्यं न खलु धर्ममित्राणां । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव॥११॥ | य० अतिसन्धानं च वञ्चनं, एषां भृतकानां कर्त्तव्यं न खलु नैव कर्त्तव्यं, धर्ममित्राणां धर्मसुहृदां, किमिति न व्याजादिह धर्मः किं तु निर्व्याजप्रवृत्तेरेव भवति तु शुद्धाशयादेव निर्व्याजप्रवृत्तिगतात् ॥११॥ ..उ. अतीत्यादि । एषां भृतकानामतिसन्धानं च न खलु नैव कर्त्तव्यं धर्ममित्राणां धर्मसुहृदां किमिति इह शुभकमणि न व्याजाद्धर्मः किं तु शुद्धाशयादेव निर्व्याजपरिणामादेव ॥११॥
JainEducation international
For Private Personal Use Only
www.jainelibrary.org