________________
टीकाद्वय
समेतम्.
श्रीषोडश- | उ० दलविशेषमाह । दार्वपि चेत्यादि । दार्वपि चेह जिनभवनविधाने शुद्धं तद् ज्ञेयमितिगम्यम् । यत्नानीतं देवतादीनां
देव्यादीनामुपवनं समीपवर्ति वनं तदादेः प्रथमादिपदात्पुंदेवग्रहः द्वितीयादिपदात्तिर्यमनुष्यसंबन्धिकाननग्रहः तथा प्रगुप्रकरणम्.
पदणमवक्रं सारवत् स्थिरं खदिरसारवत् अभिनवं प्रत्यग्रं न जीर्ण उच्चैरतिशयेन ग्रन्थ्यादिभिर्दोषै रहितम् ॥८॥ ॥३२॥
विधिनेत्युक्तं तमेवाह ॥ सर्वत्र शकुनपूर्व ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥ ९॥ __यसर्वत्रेष्टकादौ शकुनपूर्व शकुनमूलं ग्रहणादावत्र वर्तितव्यमिति ग्रहणानयनादौ प्रवर्तितव्यं नान्यथा कः पुनः शकुन इत्याह । पूर्णकलशादिरूपो जलपरिपूर्णघटदूर्जाभारोद्धृतमृत्तिकादिरूपः अयं च बाह्य इत्यान्तरपरिग्रहार्थ विशेषण|माह । चित्तोत्साहानुगः शकुनः मनःसमुत्साहमनुगच्छति ॥९॥ | उ० दलं विधिनानीतमित्युक्तं तत्र विधिगतमेवाह । सर्वत्रेत्यादि । अत्र जिनभवनलक्षणमहाकार्यारंभे सर्वत्रेष्टकादौ ग्रहणादौ ग्रहणानयनादौ शकुनपूर्व शकुनमूलं यथा स्यात्तथा प्रवर्तितव्यं नान्यथा । कः पुनः शकुन इत्याह । पूर्णकलशो जलपरिपूर्णघटस्तदादिरूप आदिना दधिदूर्वाक्षतभारोद्धृतमृत्तिकादिग्रहणं अयं च बाह्य इत्यांतरपरिग्रहार्थं विशेषणमाह । चित्तोत्साहानुगो मनःप्रत्ययानुसारी शकुन इदमुपलक्षणं गुरुवचनानुगतत्त्वस्याप्यन्यत्रात्मप्रत्ययगुरुप्रत्ययशकुनप्रत्ययैस्त्रिधा शुद्धस्य कार्यस्य सिद्ध्युन्मुखत्त्वप्रतिपादनादिति द्रष्टव्यम् ॥९॥
॥३२॥
Jain Education in
national
For Private
Personal Use Only
www.jainelibrary.org