________________
कुशलाशयवान् धन्योऽयं जैनो धर्मो यत्रैतादृशमौचित्यमिति प्रशंसाभिव्यङ्ग्यशुभपरिणामयुक्तः कार्यः नियमान्निश्चयेनायं कुशलाशयोऽस्य जनस्य बोध्यङ्गं बोधिहेतुरतश्च परोपकारगुणात्कारयितुर्महाँल्लाभः॥ ६॥
दलं च दार्खादीत्युक्तं तदाह ॥ दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतःक्रीतम्। उचितक्रयेण यत्स्यादानीतं चैव विधिना तु ॥७॥ NI य० दलमिष्टकादि तदपि च शुद्धं आदिग्रहणात्पाषाणादिग्रहः कीदक शुद्धं तत्कारिवर्गतः क्रीतं उचितक्रयेण यत्स्यात्
तत्करणशीलास्तत्कारिणः स्वयमेव प्रवृत्ता इष्टकादिषु तद्वर्गात्क्रीतमुचितमूल्येन यत्तच्छुद्धं । आनीतं चैव विधिना तु लोकशास्त्रदृष्टेन ॥७॥
उ० दलं च दादीत्युक्तं तत्राह । दलमित्यादि । दलं जिनभवनोपादानमिष्टकादि आदिना पाषाणादि तदपि शुद्ध | कीदृक् शुद्धं यत्तत्कारिणां स्वप्रयोजनसिद्ध्यर्थमेवेष्टकादिकरणशीलानां पुरुषाणां वर्गतः समूहादुचितक्रयेणोचितमूल्येन क्रीतं स्वीकृतं तु पुनः विधिना लोकशास्त्रदृष्टेन भारवाहकापरिपीडनादिलक्षणेनानीतं चैव ॥७॥
दलविशेषगतमेवाह ॥ दार्वपि च शुद्धमिह यत्नानीतं देवताद्युपवनादेः । प्रगुणं सारवदभिनवमुच्चैम्रन्थ्यादिरहितं च ॥८॥ | य० दापि च शुद्धमिह ज्ञेयमिति गम्यते । यत्नानीतं देवताद्युपवनादेर्देवतादीनामुपवनं तत्समीपवर्ति आदिग्रहणाद्देवपुरुषग्रहो द्वितीयादिशब्दात्तिर्यङ्मनुष्यसंबन्धिकाननग्रहः । दारुविशेषणमाह । प्रगुणमवक्रं सारवत् स्थिरं खदिरवत् , अभिनवं च प्रत्यग्रं, न जीर्ण उच्चैरत्यर्थ, ग्रंथ्यादिरहितं च ग्रंथ्यादिदोषविकलं ॥८॥
JainEducation
Kolinall
For Private
Personal Use Only
larong