SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कुशलाशयवान् धन्योऽयं जैनो धर्मो यत्रैतादृशमौचित्यमिति प्रशंसाभिव्यङ्ग्यशुभपरिणामयुक्तः कार्यः नियमान्निश्चयेनायं कुशलाशयोऽस्य जनस्य बोध्यङ्गं बोधिहेतुरतश्च परोपकारगुणात्कारयितुर्महाँल्लाभः॥ ६॥ दलं च दार्खादीत्युक्तं तदाह ॥ दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतःक्रीतम्। उचितक्रयेण यत्स्यादानीतं चैव विधिना तु ॥७॥ NI य० दलमिष्टकादि तदपि च शुद्धं आदिग्रहणात्पाषाणादिग्रहः कीदक शुद्धं तत्कारिवर्गतः क्रीतं उचितक्रयेण यत्स्यात् तत्करणशीलास्तत्कारिणः स्वयमेव प्रवृत्ता इष्टकादिषु तद्वर्गात्क्रीतमुचितमूल्येन यत्तच्छुद्धं । आनीतं चैव विधिना तु लोकशास्त्रदृष्टेन ॥७॥ उ० दलं च दादीत्युक्तं तत्राह । दलमित्यादि । दलं जिनभवनोपादानमिष्टकादि आदिना पाषाणादि तदपि शुद्ध | कीदृक् शुद्धं यत्तत्कारिणां स्वप्रयोजनसिद्ध्यर्थमेवेष्टकादिकरणशीलानां पुरुषाणां वर्गतः समूहादुचितक्रयेणोचितमूल्येन क्रीतं स्वीकृतं तु पुनः विधिना लोकशास्त्रदृष्टेन भारवाहकापरिपीडनादिलक्षणेनानीतं चैव ॥७॥ दलविशेषगतमेवाह ॥ दार्वपि च शुद्धमिह यत्नानीतं देवताद्युपवनादेः । प्रगुणं सारवदभिनवमुच्चैम्रन्थ्यादिरहितं च ॥८॥ | य० दापि च शुद्धमिह ज्ञेयमिति गम्यते । यत्नानीतं देवताद्युपवनादेर्देवतादीनामुपवनं तत्समीपवर्ति आदिग्रहणाद्देवपुरुषग्रहो द्वितीयादिशब्दात्तिर्यङ्मनुष्यसंबन्धिकाननग्रहः । दारुविशेषणमाह । प्रगुणमवक्रं सारवत् स्थिरं खदिरवत् , अभिनवं च प्रत्यग्रं, न जीर्ण उच्चैरत्यर्थ, ग्रंथ्यादिरहितं च ग्रंथ्यादिदोषविकलं ॥८॥ JainEducation Kolinall For Private Personal Use Only larong
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy