SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ । उ० कारणविधिगतमाह । कारणे निवर्तनप्रयोजकव्यापारे विधानमेतद्विधिद्वारराशिरेषः शुद्धा भूमिर्वक्ष्यमाणा दलं च दादि दारुप्रभृति भृतकानां कर्मकराणामनतिसन्धानमवश्चनं स्वाशयस्य शुभपरिणामस्य वृद्धिः समासेन संक्षेपेण ॥३॥ । शुद्धा भूमिरित्युक्तं सैवोच्यते ॥ शुद्धा तु वास्तुविद्याविहिता सन्न्यायतश्च योपात्ता। न परोपतापहेतुश्च सा जिनेन्द्रैः समाख्याता ॥४॥ 8| य० शुद्धा तु शुद्धा पुनर्भूमिास्तुविद्याविहिता वास्तुविषया विद्या तया विहिता समर्थिताऽनिराकृता, सन्यायतश्च योपात्ता सन्न्यायेन च या गृहीता न पराभिभवेन । न परोपतापहेतुश्च न प्रातिवेश्मिकोपतापहेतुश्च सा मुनीन्द्रैः समाख्याता शुद्धा भूमिरिति ॥४॥ उतत्र शुद्धभूमिस्वरूपं तावदाह । शुद्धा त्वित्यादि । शुद्धा तु शुद्धा पुनर्भूमिर्वास्तुविषया या विद्या तया विहिता समर्थिताऽनिराकृतेतियावत् । सन्न्यायतः सुशोभनन्यायेन योपात्ता गृहीता नतु धनिकपराभवेन । न नैव परस्य प्रातिवे|श्मिकादेरुपतापहेतुश्च सा मुनीन्द्रैः परमज्ञानिभिः समाख्याता ॥४॥ किमित्येवमुपदिश्यत इत्याह ।। शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च विपर्ययात्पापसिद्धिरिव ॥ ५॥ य०शास्त्रबहुमानतः खलु वास्तुविद्याशास्त्रबहुमानेन, सच्चेष्टातश्च पराभिभवपरिवर्जनेन, धर्मनिष्पत्तिः धर्मसंसिद्धिः श्रीषो.६ Jain Eaton HR For Private Personal Use Only Frjainelitrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy