________________
। उ० कारणविधिगतमाह । कारणे निवर्तनप्रयोजकव्यापारे विधानमेतद्विधिद्वारराशिरेषः शुद्धा भूमिर्वक्ष्यमाणा दलं
च दादि दारुप्रभृति भृतकानां कर्मकराणामनतिसन्धानमवश्चनं स्वाशयस्य शुभपरिणामस्य वृद्धिः समासेन संक्षेपेण ॥३॥ । शुद्धा भूमिरित्युक्तं सैवोच्यते ॥
शुद्धा तु वास्तुविद्याविहिता सन्न्यायतश्च योपात्ता। न परोपतापहेतुश्च सा जिनेन्द्रैः समाख्याता ॥४॥ 8| य० शुद्धा तु शुद्धा पुनर्भूमिास्तुविद्याविहिता वास्तुविषया विद्या तया विहिता समर्थिताऽनिराकृता, सन्यायतश्च योपात्ता सन्न्यायेन च या गृहीता न पराभिभवेन । न परोपतापहेतुश्च न प्रातिवेश्मिकोपतापहेतुश्च सा मुनीन्द्रैः समाख्याता शुद्धा भूमिरिति ॥४॥
उतत्र शुद्धभूमिस्वरूपं तावदाह । शुद्धा त्वित्यादि । शुद्धा तु शुद्धा पुनर्भूमिर्वास्तुविषया या विद्या तया विहिता समर्थिताऽनिराकृतेतियावत् । सन्न्यायतः सुशोभनन्यायेन योपात्ता गृहीता नतु धनिकपराभवेन । न नैव परस्य प्रातिवे|श्मिकादेरुपतापहेतुश्च सा मुनीन्द्रैः परमज्ञानिभिः समाख्याता ॥४॥
किमित्येवमुपदिश्यत इत्याह ।। शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च विपर्ययात्पापसिद्धिरिव ॥ ५॥ य०शास्त्रबहुमानतः खलु वास्तुविद्याशास्त्रबहुमानेन, सच्चेष्टातश्च पराभिभवपरिवर्जनेन, धर्मनिष्पत्तिः धर्मसंसिद्धिः
श्रीषो.६
Jain Eaton HR
For Private
Personal Use Only
Frjainelitrary.org