________________
श्रीपोडश-
टोकाद्वय| समेतम्.
प्रकरणम्.
योग्यतानियमाद्विधिवद्विधिना, जिनभवनस्य कारणैः प्रयोज्यकर्तृभिः कृत्वा विधानं संपादनं सिद्ध्यति, परमफलं प्रकृष्टफलं, ह्यलमत्यर्थमधिकारी आरंभको यत्र तत्त्वेन तद्भावेन ॥१॥ __ कः पुनरस्याधिकारीत्याह ॥ न्यायार्जितवित्तेशो मतिमान् स्फीताशयः सदाचारः।गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥२॥
य० न्यायार्जितवित्तेशो न्यायोपार्जितद्रव्यस्वामी, मतिमान् प्रतिभासंपन्नः, स्फीताशयः वृद्धिगतधर्माध्यवसायः, सदाचारः शोभनाचारो, गुर्खादिमतो गुरूणां पितृपितामहादीनां राजामात्यप्रभृतीनां च मतोऽभिमतो बहुमतो जिनभवनकारणस्य प्रस्तुतस्याधिकारीति शास्त्रनियुक्तत्त्वेन ॥२॥
उ. कीदृग्गुणः पुनरयमधिकारीत्याह । न्यायेत्यादि । न्यायार्जितवित्तस्येशः स्वामी, मतिमानायतिहितज्ञः, स्फीताशयप्रवृद्धधर्माध्यवसायः, सदाचारोऽनिन्द्याचारः, गुर्वादीनां पितृपितामहादिराजामात्यादीनामभिमतो बहुमतः, जिनभवनकारणस्याधिकारी शास्त्राज्ञाशुद्धत्त्वादितिरधिकारिविशेषणसमाप्त्यर्थः॥२॥
जिनभवनकारणविधानमित्युक्तं तद्गतमिदमाह ॥ कारणविधानमेतच्छ्रद्धा भूमिर्दलं च दार्वादि । भृतकानतिसंधानं स्वाशयवृद्धिः समासेन ॥३॥
य. कारणे निर्वतने प्रयोजकव्यापारे विधानमेतद्विधिरेष वर्तते प्रकार इत्यर्थः शुद्धा भूमिर्वक्ष्यमाणा दलं च दाादि दारुप्रभृति भृतकानतिसंधानं भृतकानां कर्मकराणामवञ्चनं, स्वाशयवृद्धिः शुभपरिणामवृद्धिः, समासेन संक्षेपेण ॥ ३ ॥
॥३०॥
JainEducation
For Private Personal use only
P
lainelibrary.org
C