________________
श्रीषोडश
प्रकरणम्.
॥२८॥
कथं पुनरिदं दशसंज्ञाविष्कभणादि दुर्लभमपि भवतीत्याह ॥
टीकाद्वयसर्वज्ञवचनमागमवचनं यत्परिणते ततस्तस्मिन् । नासुलभमिदं सर्व ह्युभयमलपरिक्षयात्पुंसाम् ॥११॥
समेतम्. ___ य० सर्वज्ञवचनमागमवचनं यद्यस्मात्परिणते ततस्तस्मिन्नागमवचने नासुलभमिदं न दुर्लभमिदं किंतु सुलभमेव भवति | सर्वं हि पूर्वोक्तमुभयमलपरिक्षयात् क्रियामलभावमलपरिक्षयात्पुंसां पुरुषाणाम् ।। ११ ॥
उ० दशसंज्ञाविष्कंभणमपि दुर्लभं कथं स्यादित्याह । सर्वज्ञेत्यादि । यद् यस्मादागमवचनं सर्वज्ञवचनं, ततस्तस्मिन् परिणते विधिरत्यङ्ग्यात्म(रूपाध्या)योगेनोभयमलपरिक्षयात् क्रियामलभावमलोच्छेदात्पुंसां पुरुषाणामिदं सर्व दशसंज्ञाविकंभणं हि निश्चितं नासुलभं किन्तु सुलभमेव ॥ ११॥
अध्यारोपादविधिसेवा दानादावित्युक्तं तद्विपर्ययेणाह ॥ विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतच्ययोगादौचित्याच्चैव सर्वत्र ॥ १२ ॥
य० विधिसेवा आगमाभिमतन्यायसेवा, दानादौ विषये, ज्ञेया सूत्रानुगता वागमानुगता तु सा विधिसेवा, नियोगेन नियमेन, गुरुपारतत्र्ययोगाद्गुरुपरतत्रसंबन्धात्, औचित्याच्चैवानौचित्यपरिहारेण सर्वत्र दीनादावविशेषेण ॥ १२॥ । उ० अध्यारोपादविधिसेवा दानादावित्युक्तं तदभावे यत् स्यात्तदाह । विधिसेवेत्यादि । विधिसेवा सर्वाङ्गपरिशुद्धप्रवृत्तिर्दानादौ सूत्रानुगता त्वभ्रान्तसूत्रज्ञानानुसारिण्येव स्यात् सा विधिसेवा, नियोगेन नियमेन, गुरुपारतन्त्र्यस्य योगाद्भवेन्न
18॥२८॥ तु यादृच्छिकज्ञानमात्रादौचित्याच्चैवानौचित्यपरिहारेण च सर्वत्र दीनादौ ॥१२॥
Main Educatan international
For Private
Personal Use Only
www.jainelibrary.org