SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥२८॥ कथं पुनरिदं दशसंज्ञाविष्कभणादि दुर्लभमपि भवतीत्याह ॥ टीकाद्वयसर्वज्ञवचनमागमवचनं यत्परिणते ततस्तस्मिन् । नासुलभमिदं सर्व ह्युभयमलपरिक्षयात्पुंसाम् ॥११॥ समेतम्. ___ य० सर्वज्ञवचनमागमवचनं यद्यस्मात्परिणते ततस्तस्मिन्नागमवचने नासुलभमिदं न दुर्लभमिदं किंतु सुलभमेव भवति | सर्वं हि पूर्वोक्तमुभयमलपरिक्षयात् क्रियामलभावमलपरिक्षयात्पुंसां पुरुषाणाम् ।। ११ ॥ उ० दशसंज्ञाविष्कंभणमपि दुर्लभं कथं स्यादित्याह । सर्वज्ञेत्यादि । यद् यस्मादागमवचनं सर्वज्ञवचनं, ततस्तस्मिन् परिणते विधिरत्यङ्ग्यात्म(रूपाध्या)योगेनोभयमलपरिक्षयात् क्रियामलभावमलोच्छेदात्पुंसां पुरुषाणामिदं सर्व दशसंज्ञाविकंभणं हि निश्चितं नासुलभं किन्तु सुलभमेव ॥ ११॥ अध्यारोपादविधिसेवा दानादावित्युक्तं तद्विपर्ययेणाह ॥ विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतच्ययोगादौचित्याच्चैव सर्वत्र ॥ १२ ॥ य० विधिसेवा आगमाभिमतन्यायसेवा, दानादौ विषये, ज्ञेया सूत्रानुगता वागमानुगता तु सा विधिसेवा, नियोगेन नियमेन, गुरुपारतत्र्ययोगाद्गुरुपरतत्रसंबन्धात्, औचित्याच्चैवानौचित्यपरिहारेण सर्वत्र दीनादावविशेषेण ॥ १२॥ । उ० अध्यारोपादविधिसेवा दानादावित्युक्तं तदभावे यत् स्यात्तदाह । विधिसेवेत्यादि । विधिसेवा सर्वाङ्गपरिशुद्धप्रवृत्तिर्दानादौ सूत्रानुगता त्वभ्रान्तसूत्रज्ञानानुसारिण्येव स्यात् सा विधिसेवा, नियोगेन नियमेन, गुरुपारतन्त्र्यस्य योगाद्भवेन्न 18॥२८॥ तु यादृच्छिकज्ञानमात्रादौचित्याच्चैवानौचित्यपरिहारेण च सर्वत्र दीनादौ ॥१२॥ Main Educatan international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy