SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रधानः सद्बोधः सम्यग्ज्ञानं वर्त्तते सदनुष्ठानस्य सुन्दरानुष्ठानस्य हेतुः कारणमितिकृत्वा ॥९॥ | उ० किमित्येवमागमवचनपरिणामोऽधिक्रियत इत्यत आह । आगमेत्यादि । आगमवचनस्य परिणतिरज्ञानावरणहासोत्थोपादेयत्वाद्यविषयबालादिज्ञानतुल्यविषयप्रतिभासोत्तीर्णज्ञानावरणहासोत्थोपादेयत्वादिविषयात्मपरिणामवद्ज्ञानरूपा भवरोगस्य सदौषधं तदुच्छेदकत्वेन यद् यस्मादनपायं निर्दोषं प्रतिबन्धेऽपि श्रद्धादिभावात् तत्तस्मादिहागमवचनपरिणत्यां सत्यां परः प्रकृष्टः सज्ज्ञानावरणहासोत्थत्वाच्छुद्धोपादेयत्वादिविषयत्वाच्च सद्बोधस्तत्त्वसंवेदननामा प्रकाशः, सदनुष्ठानस्य विरतिरूपस्य हेतुः फलोपहितकारणमितिकृत्वागमवचनपरिणामोऽधिक्रियते ॥९॥ कथं पुनः सद्बोधादनुष्ठानं परिपूर्ण भवतीत्याह ॥ दशसंज्ञाविष्कंभणयोगे सत्यविकलं ह्यदो भवति । परहितनिरतस्य सदा गंभीरोदारभावस्य ॥ १०॥ य० दश च ताः संज्ञाश्च तासां विष्कंभणं यथाशक्तिनिरोधस्तद्योगे तत्संबन्धे सति तन्निरोधोत्साहे वा, अविकलं | ह्यखण्डं, अद एतत्सदनुष्ठानं भवति परहितनिरतस्य परोपकाराभिरतस्य, सदा सर्वकालं, गंभीरोदारभावस्य गांभीय्यौंदार्ययुक्तमनसः॥१०॥ उ० कः पुनः सद्बोधपूर्वानुष्ठानस्य विशेष इत्याह । दशेत्यादि । दशानां संज्ञानां विष्कभणं यथाशक्तिनिरोधस्तद्योगे तन्निरोधोत्साहे वा हि यतोऽदः प्रकृतानुष्ठानं भवत्यतोऽविकलं संपूर्ण भवति तद्वैकल्यापादकसंज्ञाविष्कंभणात् परहिते निरतस्य तथा सदा सर्वकालं गंभीर उदारश्च भावो यस्य स तथा तस्यात इदमविकलत्वाद्विशिष्यत इति भावः ॥१०॥ Jain Education For Private Personal Use Only Hainality.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy